Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 12:42 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

42 tata.h prabhu.h provaaca, prabhu.h samucitakaale nijaparivaaraartha.m bhojyaparive.sa.naaya ya.m tatpade niyok.syati taad.r"so vi"svaasyo boddhaa karmmaadhii"sa.h kosti?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

42 ततः प्रभुः प्रोवाच, प्रभुः समुचितकाले निजपरिवारार्थं भोज्यपरिवेषणाय यं तत्पदे नियोक्ष्यति तादृशो विश्वास्यो बोद्धा कर्म्माधीशः कोस्ति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

42 ততঃ প্ৰভুঃ প্ৰোৱাচ, প্ৰভুঃ সমুচিতকালে নিজপৰিৱাৰাৰ্থং ভোজ্যপৰিৱেষণায যং তৎপদে নিযোক্ষ্যতি তাদৃশো ৱিশ্ৱাস্যো বোদ্ধা কৰ্ম্মাধীশঃ কোস্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

42 ততঃ প্রভুঃ প্রোৱাচ, প্রভুঃ সমুচিতকালে নিজপরিৱারার্থং ভোজ্যপরিৱেষণায যং তৎপদে নিযোক্ষ্যতি তাদৃশো ৱিশ্ৱাস্যো বোদ্ধা কর্ম্মাধীশঃ কোস্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

42 တတး ပြဘုး ပြောဝါစ, ပြဘုး သမုစိတကာလေ နိဇပရိဝါရာရ္ထံ ဘောဇျပရိဝေၐဏာယ ယံ တတ္ပဒေ နိယောက္ၐျတိ တာဒၖၑော ဝိၑွာသျော ဗောဒ္ဓါ ကရ္မ္မာဓီၑး ကောသ္တိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

42 tataH prabhuH prOvAca, prabhuH samucitakAlE nijaparivArArthaM bhOjyaparivESaNAya yaM tatpadE niyOkSyati tAdRzO vizvAsyO bOddhA karmmAdhIzaH kOsti?

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 12:42
29 अन्तरसन्दर्भाः  

tadaanii.m sa kathitavaan, nijabhaa.n.daagaaraat naviinapuraatanaani vastuuni nirgamayati yo g.rhastha.h sa iva svargaraajyamadhi "sik.sitaa.h svarva upade.s.taara.h|


tadanantara.m sandhyaayaa.m satyaa.m saeva draak.saak.setrapatiradhyak.sa.m gadivaan, k.r.sakaan aahuuya "se.sajanamaarabhya prathama.m yaavat tebhyo bh.rti.m dehi|


prabhuraagatya yam etaad.r"se karmma.ni prav.rtta.m drak.syati saeva daaso dhanya.h|


prabhustaa.m vilokya saanukampa.h kathayaamaasa, maa rodii.h| sa samiipamitvaa kha.tvaa.m paspar"sa tasmaad vaahakaa.h sthagitaastamyu.h;


sa sva"si.syaa.naa.m dvau janaavaahuuya yii"su.m prati vak.syamaa.na.m vaakya.m vaktu.m pre.sayaamaasa, yasyaagamanam apek.sya ti.s.thaamo vaya.m ki.m sa eva janastva.m? ki.m vayamanyamapek.sya sthaasyaama.h?


yuuya.m sve.su tathaa yasya vrajasyaadhyak.san aatmaa yu.smaan vidhaaya nyayu"nkta tatsarvvasmin saavadhaanaa bhavata, ya samaaja nca prabhu rnijaraktamuulyena kriitavaana tam avata,


yadi vaa vilambeya tarhii"svarasya g.rhe .arthata.h satyadharmmasya stambhabhittimuulasvaruupaayaam amare"svarasya samitau tvayaa kiid.r"sa aacaara.h karttavyastat j naatu.m "sak.syate|


ye praa nca.h samiti.m samyag adhiti.s.thanti vi"se.sata ii"svaravaakyenopade"sena ca ye yatna.m vidadhate te dvigu.nasyaadarasya yogyaa maanyantaa.m|


tva.m vaakya.m gho.saya kaale.akaale cotsuko bhava puur.nayaa sahi.s.nutayaa "sik.sayaa ca lokaan prabodhaya bhartsaya vinayasva ca|


yato hetoradyak.se.ne"svarasya g.rhaadyak.se.nevaanindaniiyena bhavitavya.m| tena svecchaacaari.naa krodhinaa paanaasaktena prahaarake.na lobhinaa vaa na bhavitavya.m


yuuya.m svanaayakaanaam aaj naagraahi.no va"syaa"sca bhavata yato yairupanidhi.h pratidaatavyastaad.r"saa lokaa iva te yu.smadiiyaatmanaa.m rak.sa.naartha.m jaagrati, ataste yathaa saanandaastat kuryyu rna ca saarttasvaraa atra yatadhva.m yataste.saam aarttasvaro yu.smaakam i.s.tajanako na bhavet|


yu.smaaka.m ye naayakaa yu.smabhyam ii"svarasya vaakya.m kathitavantaste yu.smaabhi.h smaryyantaa.m te.saam aacaarasya pari.naamam aalocya yu.smaabhiste.saa.m vi"svaaso.anukriyataa.m|


muusaa"sca vak.syamaa.naanaa.m saak.sii bh.rtya iva tasya sarvvaparijanamadhye vi"svaasyo.abhavat kintu khrii.s.tastasya parijanaanaamadhyak.sa iva|


yena yo varo labdhastenaiva sa param upakarot.r, ittha.m yuuyam ii"svarasya bahuvidhaprasaadasyottamaa bhaa.n.daagaaraadhipaa bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्