Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 12:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 apara.m nijamano vadi.syaami, he mano bahuvatsaraartha.m naanaadravyaa.ni sa ncitaani santi vi"sraama.m kuru bhuktvaa piitvaa kautuka nca kuru| kintvii"svarastam avadat,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 अपरं निजमनो वदिष्यामि, हे मनो बहुवत्सरार्थं नानाद्रव्याणि सञ्चितानि सन्ति विश्रामं कुरु भुक्त्वा पीत्वा कौतुकञ्च कुरु। किन्त्वीश्वरस्तम् अवदत्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অপৰং নিজমনো ৱদিষ্যামি, হে মনো বহুৱৎসৰাৰ্থং নানাদ্ৰৱ্যাণি সঞ্চিতানি সন্তি ৱিশ্ৰামং কুৰু ভুক্ত্ৱা পীৎৱা কৌতুকঞ্চ কুৰু| কিন্ত্ৱীশ্ৱৰস্তম্ অৱদৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অপরং নিজমনো ৱদিষ্যামি, হে মনো বহুৱৎসরার্থং নানাদ্রৱ্যাণি সঞ্চিতানি সন্তি ৱিশ্রামং কুরু ভুক্ত্ৱা পীৎৱা কৌতুকঞ্চ কুরু| কিন্ত্ৱীশ্ৱরস্তম্ অৱদৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အပရံ နိဇမနော ဝဒိၐျာမိ, ဟေ မနော ဗဟုဝတ္သရာရ္ထံ နာနာဒြဝျာဏိ သဉ္စိတာနိ သန္တိ ဝိၑြာမံ ကုရု ဘုက္တွာ ပီတွာ ကော်တုကဉ္စ ကုရု၊ ကိန္တွီၑွရသ္တမ် အဝဒတ်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 aparaM nijamanO vadiSyAmi, hE manO bahuvatsarArthaM nAnAdravyANi sanjcitAni santi vizrAmaM kuru bhuktvA pItvA kautukanjca kuru| kintvIzvarastam avadat,

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 12:19
39 अन्तरसन्दर्भाः  

tatovadad ittha.m kari.syaami, mama sarvvabhaa.n.daagaaraa.ni bha"nktvaa b.rhadbhaa.n.daagaaraa.ni nirmmaaya tanmadhye sarvvaphalaani dravyaa.ni ca sthaapayi.syaami|


eko dhanii manu.sya.h "suklaani suuk.smaa.ni vastraa.ni paryyadadhaat pratidina.m parito.saruupe.naabhu.mktaapivacca|


ataeva vi.samaa"sanena paanena ca saa.mmaarikacintaabhi"sca yu.smaaka.m citte.su matte.su taddinam akasmaad yu.smaan prati yathaa nopati.s.thati tadartha.m sve.su saavadhaanaasti.s.thata|


iphi.sanagare vanyapa"subhi.h saarddha.m yadi laukikabhaavaat mayaa yuddha.m k.rta.m tarhi tena mama ko laabha.h? m.rtaanaam utthiti ryadi na bhavet tarhi, kurmmo bhojanapaane.adya "svastu m.rtyu rbhavi.syati|


te.saa.m "se.sada"saa sarvvanaa"sa udara"sce"svaro lajjaa ca "slaaghaa p.rthivyaa nca lagna.m mana.h|


kintu yaa vidhavaa sukhabhogaasaktaa saa jiivatyapi m.rtaa bhavati|


ihaloke ye dhaninaste cittasamunnati.m capale dhane vi"svaasa nca na kurvvataa.m kintu bhogaartham asmabhya.m pracuratvena sarvvadaataa


vi"svaasaghaatakaa du.hsaahasino darpadhmaataa ii"svaraapremi.na.h kintu sukhapremi.no


yuuya.m p.rthivyaa.m sukhabhoga.m kaamukataa ncaaritavanta.h, mahaabhojasya dina iva nijaanta.hkara.naani paritarpitavanta"sca|


aayu.so ya.h samayo vyatiitastasmin yu.smaabhi ryad devapuujakaanaam icchaasaadhana.m kaamakutsitaabhilaa.samadyapaanara"ngarasamattataagh.r.naarhadevapuujaacara.na ncaakaari tena baahulya.m|


tayaa yaatma"slaaghaa ya"sca sukhabhoga.h k.rtastayo rdvigu.nau yaatanaa"sokau tasyai datta, yata.h saa svakiiyaanta.hkara.ne vadati, raaj niivad upavi.s.taaha.m naanaathaa na ca "sokavit|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्