Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 12:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 tatovadad ittha.m kari.syaami, mama sarvvabhaa.n.daagaaraa.ni bha"nktvaa b.rhadbhaa.n.daagaaraa.ni nirmmaaya tanmadhye sarvvaphalaani dravyaa.ni ca sthaapayi.syaami|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 ततोवदद् इत्थं करिष्यामि, मम सर्व्वभाण्डागाराणि भङ्क्त्वा बृहद्भाण्डागाराणि निर्म्माय तन्मध्ये सर्व्वफलानि द्रव्याणि च स्थापयिष्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 ততোৱদদ্ ইত্থং কৰিষ্যামি, মম সৰ্ৱ্ৱভাণ্ডাগাৰাণি ভঙ্ক্ত্ৱা বৃহদ্ভাণ্ডাগাৰাণি নিৰ্ম্মায তন্মধ্যে সৰ্ৱ্ৱফলানি দ্ৰৱ্যাণি চ স্থাপযিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 ততোৱদদ্ ইত্থং করিষ্যামি, মম সর্ৱ্ৱভাণ্ডাগারাণি ভঙ্ক্ত্ৱা বৃহদ্ভাণ্ডাগারাণি নির্ম্মায তন্মধ্যে সর্ৱ্ৱফলানি দ্রৱ্যাণি চ স্থাপযিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တတောဝဒဒ် ဣတ္ထံ ကရိၐျာမိ, မမ သရွွဘာဏ္ဍာဂါရာဏိ ဘင်္က္တွာ ဗၖဟဒ္ဘါဏ္ဍာဂါရာဏိ နိရ္မ္မာယ တန္မဓျေ သရွွဖလာနိ ဒြဝျာဏိ စ သ္ထာပယိၐျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tatOvadad itthaM kariSyAmi, mama sarvvabhANPAgArANi bhagktvA bRhadbhANPAgArANi nirmmAya tanmadhyE sarvvaphalAni dravyANi ca sthApayiSyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 12:18
11 अन्तरसन्दर्भाः  

vihaayaso viha"ngamaan vilokayata; tai rnopyate na k.rtyate bhaa.n.daagaare na sa nciiyate.api; tathaapi yu.smaaka.m svargastha.h pitaa tebhya aahaara.m vitarati|


tata.h sa manasaa cintayitvaa kathayaambabhuuva mamaitaani samutpannaani dravyaa.ni sthaapayitu.m sthaana.m naasti ki.m kari.syaami?


apara.m nijamano vadi.syaami, he mano bahuvatsaraartha.m naanaadravyaa.ni sa ncitaani santi vi"sraama.m kuru bhuktvaa piitvaa kautuka nca kuru| kintvii"svarastam avadat,


ataeva ya.h ka"scid ii"svarasya samiipe dhanasa ncayamak.rtvaa kevala.m svanika.te sa ncaya.m karoti sopi taad.r"sa.h|


kaakapak.si.naa.m kaaryya.m vicaarayata, te na vapanti "sasyaani ca na chindanti, te.saa.m bhaa.n.daagaaraa.ni na santi ko.saa"sca na santi, tathaapii"svarastebhyo bhak.syaa.ni dadaati, yuuya.m pak.sibhya.h "sre.s.thataraa na ki.m?


tata.h sa praa.dvivaaka.h kiyaddinaani na tada"ngiik.rtavaan pa"scaaccitte cintayaamaasa, yadyapii"svaraanna bibhemi manu.syaanapi na manye


pa"scaat prabhuravadad asaavanyaayapraa.dvivaako yadaaha tatra mano nidhadhva.m|


taad.r"sa.m j naanam uurddhvaad aagata.m nahi kintu paarthiva.m "sariiri bhautika nca|


adya "svo vaa vayam amukanagara.m gatvaa tatra var.sameka.m yaapayanto vaa.nijya.m kari.syaama.h laabha.m praapsyaama"sceti kathaa.m bhaa.samaa.naa yuuyam idaanii.m "s.r.nuta|


tadanuktvaa yu.smaakam ida.m kathaniiya.m prabhoricchaato vaya.m yadi jiivaamastarhyetat karmma tat karmma vaa kari.syaama iti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्