Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 12:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 yato yu.smaabhiryad yad vaktavya.m tat tasmin samayaeva pavitra aatmaa yu.smaan "sik.sayi.syati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 यतो युष्माभिर्यद् यद् वक्तव्यं तत् तस्मिन् समयएव पवित्र आत्मा युष्मान् शिक्षयिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 যতো যুষ্মাভিৰ্যদ্ যদ্ ৱক্তৱ্যং তৎ তস্মিন্ সমযএৱ পৱিত্ৰ আত্মা যুষ্মান্ শিক্ষযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 যতো যুষ্মাভির্যদ্ যদ্ ৱক্তৱ্যং তৎ তস্মিন্ সমযএৱ পৱিত্র আত্মা যুষ্মান্ শিক্ষযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယတော ယုၐ္မာဘိရျဒ် ယဒ် ဝက္တဝျံ တတ် တသ္မိန် သမယဧဝ ပဝိတြ အာတ္မာ ယုၐ္မာန် ၑိက္ၐယိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 yatO yuSmAbhiryad yad vaktavyaM tat tasmin samayaEva pavitra AtmA yuSmAn zikSayiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 12:12
11 अन्तरसन्दर्भाः  

kintvittha.m samarpitaa yuuya.m katha.m kimuttara.m vak.syatha tatra maa cintayata, yatastadaa yu.smaabhi ryad vaktavya.m tat tadda.n.de yu.smanmana.h su samupasthaasyati|


yasmaat tadaa yo vak.syati sa na yuuya.m kintu yu.smaakamantarastha.h pitraatmaa|


tata.h para.m janataamadhyastha.h ka"scijjanasta.m jagaada he guro mayaa saha pait.rka.m dhana.m vibhaktu.m mama bhraataramaaj naapayatu bhavaan|


vipak.saa yasmaat kimapyuttaram aapatti nca karttu.m na "sak.syanti taad.r"sa.m vaakpa.tutva.m j naana nca yu.smabhya.m daasyaami|


tadaa pitara.h pavitre.naatmanaa paripuur.na.h san pratyavaadiit, he lokaanaam adhipatiga.na he israayeliiyapraaciinaa.h,


kintu stiphaano j naanena pavitre.naatmanaa ca iid.r"sii.m kathaa.m kathitavaan yasyaaste aapatti.m karttu.m naa"saknuvan|


kintu stiphaana.h pavitre.naatmanaa puur.no bhuutvaa gaga.na.m prati sthirad.r.s.ti.m k.rtvaa ii"svarasya dak.si.ne da.n.daayamaana.m yii"su nca vilokya kathitavaan;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्