Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 11:51 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

51 jagata.h s.r.s.timaarabhya p.rthivyaa.m bhavi.syadvaadinaa.m yatiraktapaataa jaataastatiinaam aparaadhada.n.daa e.saa.m varttamaanalokaanaa.m bhavi.syanti, yu.smaanaha.m ni"scita.m vadaami sarvve da.n.daa va.m"sasyaasya bhavi.syanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

51 जगतः सृष्टिमारभ्य पृथिव्यां भविष्यद्वादिनां यतिरक्तपाता जातास्ततीनाम् अपराधदण्डा एषां वर्त्तमानलोकानां भविष्यन्ति, युष्मानहं निश्चितं वदामि सर्व्वे दण्डा वंशस्यास्य भविष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

51 জগতঃ সৃষ্টিমাৰভ্য পৃথিৱ্যাং ভৱিষ্যদ্ৱাদিনাং যতিৰক্তপাতা জাতাস্ততীনাম্ অপৰাধদণ্ডা এষাং ৱৰ্ত্তমানলোকানাং ভৱিষ্যন্তি, যুষ্মানহং নিশ্চিতং ৱদামি সৰ্ৱ্ৱে দণ্ডা ৱংশস্যাস্য ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

51 জগতঃ সৃষ্টিমারভ্য পৃথিৱ্যাং ভৱিষ্যদ্ৱাদিনাং যতিরক্তপাতা জাতাস্ততীনাম্ অপরাধদণ্ডা এষাং ৱর্ত্তমানলোকানাং ভৱিষ্যন্তি, যুষ্মানহং নিশ্চিতং ৱদামি সর্ৱ্ৱে দণ্ডা ৱংশস্যাস্য ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

51 ဇဂတး သၖၐ္ဋိမာရဘျ ပၖထိဝျာံ ဘဝိၐျဒွါဒိနာံ ယတိရက္တပါတာ ဇာတာသ္တတီနာမ် အပရာဓဒဏ္ဍာ ဧၐာံ ဝရ္တ္တမာနလောကာနာံ ဘဝိၐျန္တိ, ယုၐ္မာနဟံ နိၑ္စိတံ ဝဒါမိ သရွွေ ဒဏ္ဍာ ဝံၑသျာသျ ဘဝိၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

51 jagataH sRSTimArabhya pRthivyAM bhaviSyadvAdinAM yatiraktapAtA jAtAstatInAm aparAdhadaNPA ESAM varttamAnalOkAnAM bhaviSyanti, yuSmAnahaM nizcitaM vadAmi sarvvE daNPA vaMzasyAsya bhaviSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 11:51
9 अन्तरसन्दर्भाः  

tena satpuru.sasya haabilo raktapaatamaarabhya berikhiya.h putra.m ya.m sikhariya.m yuuya.m mandirayaj navedyo rmadhye hatavanta.h, tadiiya"so.nitapaata.m yaavad asmin de"se yaavataa.m saadhupuru.saa.naa.m "so.nitapaato .abhavat tat sarvve.saamaagasaa.m da.n.daa yu.smaasu vartti.syante|


vi"svaasena haabil ii"svaramuddi"sya kaabila.h "sre.s.tha.m balidaana.m k.rtavaan tasmaacce"svare.na tasya daanaanyadhi pramaa.ne datte sa dhaarmmika ityasya pramaa.na.m labdhavaan tena vi"svaasena ca sa m.rta.h san adyaapi bhaa.sate|


nuutananiyamasya madhyastho yii"su.h, apara.m haabilo raktaat "sreya.h pracaaraka.m prok.sa.nasya rakta ncaite.saa.m sannidhau yuuyam aagataa.h|


paapaatmato jaato ya.h kaabil svabhraatara.m hatavaan tatsad.r"sairasmaabhi rna bhavitavya.m| sa kasmaat kaara.naat ta.m hatavaan? tasya karmmaa.ni du.s.taani tadbhraatu"sca karmmaa.ni dharmmaa.nyaasan iti kaara.naat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्