Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 11:48 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

48 tenaiva yuuya.m svapuurvvapuru.saa.naa.m karmmaa.ni sa.mmanyadhve tadeva sapramaa.na.m kurutha ca, yataste taanavadhi.su.h yuuya.m te.saa.m "sma"saanaani nirmmaatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

48 तेनैव यूयं स्वपूर्व्वपुरुषाणां कर्म्माणि संमन्यध्वे तदेव सप्रमाणं कुरुथ च, यतस्ते तानवधिषुः यूयं तेषां श्मशानानि निर्म्माथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

48 তেনৈৱ যূযং স্ৱপূৰ্ৱ্ৱপুৰুষাণাং কৰ্ম্মাণি সংমন্যধ্ৱে তদেৱ সপ্ৰমাণং কুৰুথ চ, যতস্তে তানৱধিষুঃ যূযং তেষাং শ্মশানানি নিৰ্ম্মাথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

48 তেনৈৱ যূযং স্ৱপূর্ৱ্ৱপুরুষাণাং কর্ম্মাণি সংমন্যধ্ৱে তদেৱ সপ্রমাণং কুরুথ চ, যতস্তে তানৱধিষুঃ যূযং তেষাং শ্মশানানি নির্ম্মাথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

48 တေနဲဝ ယူယံ သွပူရွွပုရုၐာဏာံ ကရ္မ္မာဏိ သံမနျဓွေ တဒေဝ သပြမာဏံ ကုရုထ စ, ယတသ္တေ တာနဝဓိၐုး ယူယံ တေၐာံ ၑ္မၑာနာနိ နိရ္မ္မာထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

48 tEnaiva yUyaM svapUrvvapuruSANAM karmmANi saMmanyadhvE tadEva sapramANaM kurutha ca, yatastE tAnavadhiSuH yUyaM tESAM zmazAnAni nirmmAtha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 11:48
14 अन्तरसन्दर्भाः  

hanta kapa.tina upaadhyaayaa.h phiruu"sina"sca, yuuya.m "sukliik.rta"sma"saanasvaruupaa bhavatha, yathaa "sma"saanabhavanasya bahi"scaaru, kintvabhyantara.m m.rtalokaanaa.m kiika"sai.h sarvvaprakaaramalena ca paripuur.nam;


ato yuuya.m bhavi.syadvaadighaatakaanaa.m santaanaa iti svayameva sve.saa.m saak.sya.m dattha|


hanta yu.smaaka.m puurvvapuru.saa yaan bhavi.syadvaadino.avadhi.suste.saa.m "sma"saanaani yuuya.m nirmmaatha|


ataeva ii"svarasya "saastre proktamasti te.saamantike bhavi.syadvaadina.h preritaa.m"sca pre.sayi.syaami tataste te.saa.m kaa.m"scana hani.syanti kaa.m"scana taa.da"s.syinti|


ye janaa etaad.r"sa.m karmma kurvvanti taeva m.rtiyogyaa ii"svarasya vicaaramiid.r"sa.m j naatvaapi ta etaad.r"sa.m karmma svaya.m kurvvanti kevalamiti nahi kintu taad.r"sakarmmakaari.su loke.svapi priiyante|


he mama bhraatara.h, ye bhavi.syadvaadina.h prabho rnaamnaa bhaa.sitavantastaan yuuya.m du.hkhasahanasya dhairyyasya ca d.r.s.taantaan jaaniita|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्