Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 11:27 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

27 asyaa.h kathaayaa.h kathanakaale janataamadhyasthaa kaacinnaarii tamuccai.hsvara.m provaaca, yaa yo.sit tvaa.m garbbhe.adhaarayat stanyamapaayayacca saiva dhanyaa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 अस्याः कथायाः कथनकाले जनतामध्यस्था काचिन्नारी तमुच्चैःस्वरं प्रोवाच, या योषित् त्वां गर्ब्भेऽधारयत् स्तन्यमपाययच्च सैव धन्या।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 অস্যাঃ কথাযাঃ কথনকালে জনতামধ্যস্থা কাচিন্নাৰী তমুচ্চৈঃস্ৱৰং প্ৰোৱাচ, যা যোষিৎ ৎৱাং গৰ্ব্ভেঽধাৰযৎ স্তন্যমপাযযচ্চ সৈৱ ধন্যা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 অস্যাঃ কথাযাঃ কথনকালে জনতামধ্যস্থা কাচিন্নারী তমুচ্চৈঃস্ৱরং প্রোৱাচ, যা যোষিৎ ৎৱাং গর্ব্ভেঽধারযৎ স্তন্যমপাযযচ্চ সৈৱ ধন্যা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 အသျား ကထာယား ကထနကာလေ ဇနတာမဓျသ္ထာ ကာစိန္နာရီ တမုစ္စဲးသွရံ ပြောဝါစ, ယာ ယောၐိတ် တွာံ ဂရ္ဗ္ဘေ'ဓာရယတ် သ္တနျမပါယယစ္စ သဲဝ ဓနျာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 asyAH kathAyAH kathanakAlE janatAmadhyasthA kAcinnArI tamuccaiHsvaraM prOvAca, yA yOSit tvAM garbbhE'dhArayat stanyamapAyayacca saiva dhanyA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 11:27
6 अन्तरसन्दर्भाः  

sa gatvaa jagaada he ii"svaraanug.rhiitakanye tava "subha.m bhuuyaat prabhu.h parame"svarastava sahaayosti naarii.naa.m madhye tvameva dhanyaa|


proccairgaditumaarebhe, yo.sitaa.m madhye tvameva dhanyaa, tava garbbhastha.h "si"su"sca dhanya.h|


akarot sa prabhu rdu.s.ti.m svadaasyaa durgati.m prati| pa"syaadyaarabhya maa.m dhanyaa.m vak.syanti puru.saa.h sadaa|


tatk.sa.nam apagatya svasmaadapi durmmatiin aparaan saptabhuutaan sahaanayati te ca tadg.rha.m pavi"sya nivasanti| tasmaat tasya manu.syasya prathamada"saata.h "se.sada"saa du.hkhataraa bhavati|


pa"syata ya.h kadaapi garbhavatyo naabhavan stanya nca naapaayayan taad.r"sii rvandhyaa yadaa dhanyaa vak.syanti sa kaala aayaati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्