Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 11:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 tasmaat sa kathayaamaasa, praarthanakaale yuuyam ittha.m kathayadhva.m, he asmaaka.m svargasthapitastava naama puujya.m bhavatu; tava raajatva.m bhavatu; svarge yathaa tathaa p.rthivyaamapi tavecchayaa sarvva.m bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 तस्मात् स कथयामास, प्रार्थनकाले यूयम् इत्थं कथयध्वं, हे अस्माकं स्वर्गस्थपितस्तव नाम पूज्यं भवतु; तव राजत्वं भवतु; स्वर्गे यथा तथा पृथिव्यामपि तवेच्छया सर्व्वं भवतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তস্মাৎ স কথযামাস, প্ৰাৰ্থনকালে যূযম্ ইত্থং কথযধ্ৱং, হে অস্মাকং স্ৱৰ্গস্থপিতস্তৱ নাম পূজ্যং ভৱতু; তৱ ৰাজৎৱং ভৱতু; স্ৱৰ্গে যথা তথা পৃথিৱ্যামপি তৱেচ্ছযা সৰ্ৱ্ৱং ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তস্মাৎ স কথযামাস, প্রার্থনকালে যূযম্ ইত্থং কথযধ্ৱং, হে অস্মাকং স্ৱর্গস্থপিতস্তৱ নাম পূজ্যং ভৱতু; তৱ রাজৎৱং ভৱতু; স্ৱর্গে যথা তথা পৃথিৱ্যামপি তৱেচ্ছযা সর্ৱ্ৱং ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တသ္မာတ် သ ကထယာမာသ, ပြာရ္ထနကာလေ ယူယမ် ဣတ္ထံ ကထယဓွံ, ဟေ အသ္မာကံ သွရ္ဂသ္ထပိတသ္တဝ နာမ ပူဇျံ ဘဝတု; တဝ ရာဇတွံ ဘဝတု; သွရ္ဂေ ယထာ တထာ ပၖထိဝျာမပိ တဝေစ္ဆယာ သရွွံ ဘဝတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tasmAt sa kathayAmAsa, prArthanakAlE yUyam itthaM kathayadhvaM, hE asmAkaM svargasthapitastava nAma pUjyaM bhavatu; tava rAjatvaM bhavatu; svargE yathA tathA pRthivyAmapi tavEcchayA sarvvaM bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 11:2
45 अन्तरसन्दर्भाः  

yo manujasaak.saanmaama"ngiikurute tamaha.m svargasthataatasaak.saada"ngiikari.sye|


manaa.msi paraavarttayata, svargiiyaraajatva.m samiipamaagatam|


yena maanavaa yu.smaaka.m satkarmmaa.ni vilokya yu.smaaka.m svargastha.m pitara.m dhanya.m vadanti, te.saa.m samak.sa.m yu.smaaka.m diiptistaad.rk prakaa"sataam|


anantara.m sa kasmi.m"scit sthaane praarthayata tatsamaaptau satyaa.m tasyaika.h "si.syasta.m jagaada he prabho yohan yathaa sva"si.syaan praarthayitum upadi.s.tavaan tathaa bhavaanapyasmaan upadi"satu|


taatenaasmaakam ii"svare.na prabhu.naa yii"sukhrii.s.tena ca yu.smabhyam anugraha.h "saanti"sca pradiiyetaa.m|


yuuya.m punarapi bhayajanaka.m daasyabhaava.m na praaptaa.h kintu yena bhaavene"svara.m pita.h pitariti procya sambodhayatha taad.r"sa.m dattakaputratvabhaavam praapnuta|


asmaaka.m pitre"svare.na prabhunaa yii"sukhrii.s.tena ca prasaada.h "saanti"sca yu.smabhya.m diiyataa.m|


asmaaka.m taatasye"svarasya prabhoryii"sukhrii.s.tasya caanugraha.h "saanti"sca yu.smaasu varttataa.m|


asmaaka.m taate"svaresyecchaanusaare.na varttamaanaat kutsitasa.msaaraad asmaan nistaarayitu.m yo


asmaaka.m taatasye"svarasya prabho ryii"sukhrii.s.tasya caanugraha.h "saanti"sca yu.smaasu varttataa.m|


asmaaka.m taata ii"svara.h prabhu ryii"sukhrii.s.ta"sca yu.smabhya.m prasaadasya "saante"sca bhoga.m deyaastaa.m|


asmaaka.m piturii"svarasya dhanyavaado.anantakaala.m yaavad bhavatu| aamen|


asmaaka.m taata ii"svara.h prabhu ryii"sukhrii.s.ta"sca yu.smaan prati prasaada.m "saanti nca kriyaastaa.m|


paula.h silvaanastiimathiya"sca piturii"svarasya prabho ryii"sukhrii.s.tasya caa"sraya.m praaptaa thi.salaniikiiyasamiti.m prati patra.m likhanti| asmaaka.m taata ii"svara.h prabhu ryii"sukhrii.s.ta"sca yu.smaan pratyanugraha.m "saanti nca kriyaastaa.m|


asmaaka.m taatasye"svarasya saak.saat prabhau yii"sukhrii.s.te yu.smaaka.m vi"svaasena yat kaaryya.m premnaa ya.h pari"srama.h pratyaa"sayaa ca yaa titik.saa jaayate


asmaaka.m prabhu ryii"sukhrii.s.tastaata ii"svara"scaarthato yo yu.smaasu prema k.rtavaan nityaa nca saantvanaam anugrahe.nottamapratyaa"saa nca yu.smabhya.m dattavaan


anantara.m saptaduutena tuuryyaa.m vaaditaayaa.m svarga uccai.h svarairvaagiya.m kiirttitaa, raajatva.m jagato yadyad raajya.m tadadhunaabhavat| asmatprabhostadiiyaabhi.siktasya taarakasya ca| tena caanantakaaliiya.m raajatva.m prakari.syate||


he prabho naamadheyaatte ko na bhiiti.m gami.syati| ko vaa tvadiiyanaamna"sca pra"sa.msaa.m na kari.syati| kevalastva.m pavitro .asi sarvvajaatiiyamaanavaa.h| tvaamevaabhipra.na.msyanti samaagatya tvadantika.m| yasmaattava vicaaraaj naa.h praadurbhaava.m gataa.h kila||


tata.h para.m mahaajanataayaa.h "sabda iva bahutoyaanaa nca "sabda iva g.rrutarastanitaanaa nca "sabda iva "sabdo .aya.m mayaa "sruta.h, bruuta pare"svara.m dhanya.m raajatva.m praaptavaan yata.h| sa parame"svaro .asmaaka.m ya.h sarvva"saktimaan prabhu.h|


anantara.m mayaa si.mhaasanaani d.r.s.taani tatra ye janaa upaavi"san tebhyo vicaarabhaaro .adiiyata; anantara.m yii"so.h saak.syasya kaara.naad ii"svaravaakyasya kaara.naacca ye.saa.m "sira"schedana.m k.rta.m pa"sostadiiyapratimaayaa vaa puujaa yai rna k.rtaa bhaale kare vaa kala"nko .api na dh.rtaste.saam aatmaano .api mayaa d.r.s.taa.h, te praaptajiivanaastadvar.sasahasra.m yaavat khrii.s.tena saarddha.m raajatvamakurvvan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्