लूका 10:39 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script39 tasmaat mariyam naamadheyaa tasyaa bhaginii yii"so.h padasamiipa uvavi"sya tasyopade"sakathaa.m "srotumaarebhe| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari39 तस्मात् मरियम् नामधेया तस्या भगिनी यीशोः पदसमीप उवविश्य तस्योपदेशकथां श्रोतुमारेभे। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script39 তস্মাৎ মৰিযম্ নামধেযা তস্যা ভগিনী যীশোঃ পদসমীপ উৱৱিশ্য তস্যোপদেশকথাং শ্ৰোতুমাৰেভে| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script39 তস্মাৎ মরিযম্ নামধেযা তস্যা ভগিনী যীশোঃ পদসমীপ উৱৱিশ্য তস্যোপদেশকথাং শ্রোতুমারেভে| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script39 တသ္မာတ် မရိယမ် နာမဓေယာ တသျာ ဘဂိနီ ယီၑေား ပဒသမီပ ဥဝဝိၑျ တသျောပဒေၑကထာံ ၑြောတုမာရေဘေ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script39 tasmAt mariyam nAmadhEyA tasyA bhaginI yIzOH padasamIpa uvavizya tasyOpadEzakathAM zrOtumArEbhE| अध्यायं द्रष्टव्यम् |
pa"scaat so.akathayad aha.m yihuudiiya iti ni"scaya.h kilikiyaade"sasya taar.sanagara.m mama janmabhuumi.h,etannagariiyasya gamiliiyelanaamno.adhyaapakasya "si.syo bhuutvaa puurvvapuru.saa.naa.m vidhivyavasthaanusaare.na sampuur.naruupe.na "sik.sito.abhavam idaaniintanaa yuuya.m yaad.r"saa bhavatha taad.r"so.ahamapii"svarasevaayaam udyogii jaata.h|