Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 10:34 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

34 tasyaantika.m gatvaa tasya k.sate.su taila.m draak.saarasa nca prak.sipya k.sataani baddhvaa nijavaahanopari tamupave"sya pravaasiiyag.rham aaniiya ta.m si.seve|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 तस्यान्तिकं गत्वा तस्य क्षतेषु तैलं द्राक्षारसञ्च प्रक्षिप्य क्षतानि बद्ध्वा निजवाहनोपरि तमुपवेश्य प्रवासीयगृहम् आनीय तं सिषेवे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 তস্যান্তিকং গৎৱা তস্য ক্ষতেষু তৈলং দ্ৰাক্ষাৰসঞ্চ প্ৰক্ষিপ্য ক্ষতানি বদ্ধ্ৱা নিজৱাহনোপৰি তমুপৱেশ্য প্ৰৱাসীযগৃহম্ আনীয তং সিষেৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 তস্যান্তিকং গৎৱা তস্য ক্ষতেষু তৈলং দ্রাক্ষারসঞ্চ প্রক্ষিপ্য ক্ষতানি বদ্ধ্ৱা নিজৱাহনোপরি তমুপৱেশ্য প্রৱাসীযগৃহম্ আনীয তং সিষেৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 တသျာန္တိကံ ဂတွာ တသျ က္ၐတေၐု တဲလံ ဒြာက္ၐာရသဉ္စ ပြက္ၐိပျ က္ၐတာနိ ဗဒ္ဓွာ နိဇဝါဟနောပရိ တမုပဝေၑျ ပြဝါသီယဂၖဟမ် အာနီယ တံ သိၐေဝေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 tasyAntikaM gatvA tasya kSatESu tailaM drAkSArasanjca prakSipya kSatAni baddhvA nijavAhanOpari tamupavEzya pravAsIyagRham AnIya taM siSEvE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 10:34
14 अन्तरसन्दर्भाः  

asyaa yathaasaadhya.m tathaivaakarodiya.m, "sma"saanayaapanaat puurvva.m sametya madvapu.si tailam amarddayat|


kintveka.h "somiro.niiyo gacchan tatsthaana.m praapya ta.m d.r.s.tvaadayata|


parasmin divase nijagamanakaale dvau mudraapaadau tadg.rhasvaamine dattvaavadat janamena.m sevasva tatra yo.adhiko vyayo bhavi.syati tamaha.m punaraagamanakaale pari"sotsyaami|


saa ta.m prathamasuta.m praaso.s.ta kintu tasmin vaasag.rhe sthaanaabhaavaad baalaka.m vastre.na ve.s.tayitvaa go"saalaayaa.m sthaapayaamaasa|


itikaara.naad ripu ryadi k.sudhaarttaste tarhi ta.m tva.m prabhojaya| tathaa yadi t.r.saartta.h syaat tarhi ta.m paripaayaya| tena tva.m mastake tasya jvaladagni.m nidhaasyasi|


apara.m kamapi pratyani.s.tasya phalam ani.s.ta.m kenaapi yanna kriyeta tadartha.m saavadhaanaa bhavata, kintu paraspara.m sarvvaan maanavaa.m"sca prati nitya.m hitaacaari.no bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्