Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 1:76 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

76 ato he baalaka tvantu sarvvebhya.h "sre.s.tha eva ya.h| tasyaiva bhaavivaadiiti pravikhyaato bhavi.syasi| asmaaka.m cara.naan k.seme maarge caalayitu.m sadaa| eva.m dhvaante.arthato m.rtyo"schaayaayaa.m ye tu maanavaa.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

76 अतो हे बालक त्वन्तु सर्व्वेभ्यः श्रेष्ठ एव यः। तस्यैव भाविवादीति प्रविख्यातो भविष्यसि। अस्माकं चरणान् क्षेमे मार्गे चालयितुं सदा। एवं ध्वान्तेऽर्थतो मृत्योश्छायायां ये तु मानवाः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

76 অতো হে বালক ৎৱন্তু সৰ্ৱ্ৱেভ্যঃ শ্ৰেষ্ঠ এৱ যঃ| তস্যৈৱ ভাৱিৱাদীতি প্ৰৱিখ্যাতো ভৱিষ্যসি| অস্মাকং চৰণান্ ক্ষেমে মাৰ্গে চালযিতুং সদা| এৱং ধ্ৱান্তেঽৰ্থতো মৃত্যোশ্ছাযাযাং যে তু মানৱাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

76 অতো হে বালক ৎৱন্তু সর্ৱ্ৱেভ্যঃ শ্রেষ্ঠ এৱ যঃ| তস্যৈৱ ভাৱিৱাদীতি প্রৱিখ্যাতো ভৱিষ্যসি| অস্মাকং চরণান্ ক্ষেমে মার্গে চালযিতুং সদা| এৱং ধ্ৱান্তেঽর্থতো মৃত্যোশ্ছাযাযাং যে তু মানৱাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

76 အတော ဟေ ဗာလက တွန္တု သရွွေဘျး ၑြေၐ္ဌ ဧဝ ယး၊ တသျဲဝ ဘာဝိဝါဒီတိ ပြဝိချာတော ဘဝိၐျသိ၊ အသ္မာကံ စရဏာန် က္ၐေမေ မာရ္ဂေ စာလယိတုံ သဒါ၊ ဧဝံ ဓွာန္တေ'ရ္ထတော မၖတျောၑ္ဆာယာယာံ ယေ တု မာနဝါး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

76 atO hE bAlaka tvantu sarvvEbhyaH zrESTha Eva yaH| tasyaiva bhAvivAdIti pravikhyAtO bhaviSyasi| asmAkaM caraNAn kSEmE mArgE cAlayituM sadA| EvaM dhvAntE'rthatO mRtyOzchAyAyAM yE tu mAnavAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 1:76
22 अन्तरसन्दर्भाः  

tasmaat n.rpatista.m hantumicchannapi lokebhyo vibhayaa ncakaara; yata.h sarvve yohana.m bhavi.syadvaadina.m menire|


manu.syasyeti vaktumapi lokebhyo bibhiima.h, yata.h sarvvairapi yohan bhavi.syadvaadiiti j naayate|


aparam aha.m mana.hparaavarttanasuucakena majjanena yu.smaan majjayaamiiti satya.m, kintu mama pa"scaad ya aagacchati, sa mattopi mahaan, aha.m tadiiyopaanahau vo.dhumapi nahi yogyosmi, sa yu.smaan vahniruupe pavitra aatmani sa.mmajjayi.syati|


parame"sasya panthaana.m pari.skuruta sarvvata.h| tasya raajapathaa.m"scaiva samiikuruta sarvvathaa| ityetat praantare vaakya.m vadata.h kasyacid rava.h||


maanavaad abhavaditi ced vadaamastarhi lokebhyo bhayamasti yato heto.h sarvve yohana.m satya.m bhavi.syadvaadina.m manyante|


sa mahaan bhavi.syati tathaa sarvvebhya.h "sre.s.thasya putra iti khyaasyati; apara.m prabhu.h parame"svarastasya piturdaayuuda.h si.mhaasana.m tasmai daasyati;


tato duuto.akathayat pavitra aatmaa tvaamaa"sraayi.syati tathaa sarvva"sre.s.thasya "saktistavopari chaayaa.m kari.syati tato hetostava garbbhaad ya.h pavitrabaalako jani.syate sa ii"svaraputra iti khyaati.m praapsyati|


ato yuuya.m ripu.svapi priiyadhva.m, parahita.m kuruta ca; puna.h praaptyaa"saa.m tyaktvaa .r.namarpayata, tathaa k.rte yu.smaaka.m mahaaphala.m bhavi.syati, yuuya nca sarvvapradhaanasya santaanaa iti khyaati.m praapsyatha, yato yu.smaaka.m pitaa k.rtaghnaanaa.m durv.tattaanaa nca hitamaacarati|


tadaa sovadat| parame"sasya panthaana.m pari.skuruta sarvvata.h| itiida.m praantare vaakya.m vadata.h kasyacidrava.h| kathaamimaa.m yasmin yi"sayiyo bhavi.syadvaadii likhitavaan soham|


sa matpa"scaad aagatopi matpuurvva.m varttamaana aasiit tasya paadukaabandhana.m mocayitumapi naaha.m yogyosmi|


aha.m abhi.sikto na bhavaami kintu tadagre pre.sitosmi yaamimaa.m kathaa.m kathitavaanaaha.m tatra yuuya.m sarvve saak.si.na.h stha|


saasmaaka.m paulasya ca pa"scaad etya proccai.h kathaamimaa.m kathitavatii, manu.syaa ete sarvvoparisthasye"svarasya sevakaa.h santo.asmaan prati paritraa.nasya maarga.m prakaa"sayanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्