Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 1:33 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

33 tathaa sa yaakuubo va.m"sopari sarvvadaa raajatva.m kari.syati, tasya raajatvasyaanto na bhavi.syati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 तथा स याकूबो वंशोपरि सर्व्वदा राजत्वं करिष्यति, तस्य राजत्वस्यान्तो न भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 তথা স যাকূবো ৱংশোপৰি সৰ্ৱ্ৱদা ৰাজৎৱং কৰিষ্যতি, তস্য ৰাজৎৱস্যান্তো ন ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 তথা স যাকূবো ৱংশোপরি সর্ৱ্ৱদা রাজৎৱং করিষ্যতি, তস্য রাজৎৱস্যান্তো ন ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 တထာ သ ယာကူဗော ဝံၑောပရိ သရွွဒါ ရာဇတွံ ကရိၐျတိ, တသျ ရာဇတွသျာန္တော န ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 tathA sa yAkUbO vaMzOpari sarvvadA rAjatvaM kariSyati, tasya rAjatvasyAntO na bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 1:33
28 अन्तरसन्दर्भाः  

ibraahiima.h santaano daayuud tasya santaano yii"sukhrii.s.tastasya puurvvapuru.sava.m"sa"sre.nii|


yii"suste.saa.m samiipamaagatya vyaah.rtavaan, svargamedinyo.h sarvvaadhipatitvabhaaro mayyarpita aaste|


tadaa mariyam ta.m duuta.m babhaa.se naaha.m puru.sasa"nga.m karomi tarhi kathametat sambhavi.syati?


ii"svarasya vaakya.m viphala.m jaatam iti nahi yatkaara.naad israayelo va.m"se ye jaataaste sarvve vastuta israayeliiyaa na bhavanti|


ki nca yuuya.m yadi khrii.s.tasya bhavatha tarhi sutaraam ibraahiima.h santaanaa.h pratij nayaa sampadadhikaari.na"scaadhve|


apara.m yaavanto lokaa etasmin maarge caranti te.saam ii"svariiyasya k.rtsnasyesraayela"sca "saanti rdayaalaabha"sca bhuuyaat|


vayameva chinnatvaco lokaa yato vayam aatmane"svara.m sevaamahe khrii.s.tena yii"sunaa "slaaghaamahe "sariire.na ca pragalbhataa.m na kurvvaamahe|


kintu putramuddi"sya tenokta.m, yathaa, "he ii"svara sadaa sthaayi tava si.mhaasana.m bhavet| yaathaarthyasya bhavedda.n.do raajada.n.dastvadiiyaka.h|


anantara.m saptaduutena tuuryyaa.m vaaditaayaa.m svarga uccai.h svarairvaagiya.m kiirttitaa, raajatva.m jagato yadyad raajya.m tadadhunaabhavat| asmatprabhostadiiyaabhi.siktasya taarakasya ca| tena caanantakaaliiya.m raajatva.m prakari.syate||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्