Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 1:31 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

31 pa"sya tva.m garbbha.m dh.rtvaa putra.m praso.syase tasya naama yii"suriti kari.syasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 पश्य त्वं गर्ब्भं धृत्वा पुत्रं प्रसोष्यसे तस्य नाम यीशुरिति करिष्यसि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 পশ্য ৎৱং গৰ্ব্ভং ধৃৎৱা পুত্ৰং প্ৰসোষ্যসে তস্য নাম যীশুৰিতি কৰিষ্যসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 পশ্য ৎৱং গর্ব্ভং ধৃৎৱা পুত্রং প্রসোষ্যসে তস্য নাম যীশুরিতি করিষ্যসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 ပၑျ တွံ ဂရ္ဗ္ဘံ ဓၖတွာ ပုတြံ ပြသောၐျသေ တသျ နာမ ယီၑုရိတိ ကရိၐျသိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 pazya tvaM garbbhaM dhRtvA putraM prasOSyasE tasya nAma yIzuriti kariSyasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 1:31
10 अन्तरसन्दर्भाः  

yatastasyaa garbha.h pavitraadaatmano.abhavat, saa ca putra.m prasavi.syate, tadaa tva.m tasya naama yii"sum (arthaat traataara.m) karii.syase, yasmaat sa nijamanujaan te.saa.m kalu.sebhya uddhari.syati|


iti yad vacana.m purvva.m bhavi.syadvaktraa ii"svara.h kathaayaamaasa, tat tadaanii.m siddhamabhavat|


kintu yaavat saa nija.m prathamasuta.m a su.suve, taavat taa.m nopaagacchat, tata.h sutasya naama yii"su.m cakre|


tadaa sa duutasta.m babhaa.se he sikhariya maa bhaistava praarthanaa graahyaa jaataa tava bhaaryyaa ilii"sevaa putra.m praso.syate tasya naama yoेhan iti kari.syasi|


daayuudo va.m"siiyaaya yuu.saphnaamne puru.saaya yaa mariyamnaamakumaarii vaagdattaasiit tasyaa.h samiipa.m jibraayel duuta ii"svare.na prahita.h|


atha baalakasya tvakchedanakaale.a.s.tamadivase samupasthite tasya garbbhasthite.h purvva.m svargiiyaduuto yathaaj naapayat tadanuruupa.m te tannaamadheya.m yii"suriti cakrire|


ataeva yadi daayuud ta.m prabhu.m vadati, tarhi sa katha.m tasya santaano bhavati?


anantara.m samaye sampuur.nataa.m gatavati vyavasthaadhiinaanaa.m mocanaartham


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्