Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 1:28 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

28 sa gatvaa jagaada he ii"svaraanug.rhiitakanye tava "subha.m bhuuyaat prabhu.h parame"svarastava sahaayosti naarii.naa.m madhye tvameva dhanyaa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 स गत्वा जगाद हे ईश्वरानुगृहीतकन्ये तव शुभं भूयात् प्रभुः परमेश्वरस्तव सहायोस्ति नारीणां मध्ये त्वमेव धन्या।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 স গৎৱা জগাদ হে ঈশ্ৱৰানুগৃহীতকন্যে তৱ শুভং ভূযাৎ প্ৰভুঃ পৰমেশ্ৱৰস্তৱ সহাযোস্তি নাৰীণাং মধ্যে ৎৱমেৱ ধন্যা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 স গৎৱা জগাদ হে ঈশ্ৱরানুগৃহীতকন্যে তৱ শুভং ভূযাৎ প্রভুঃ পরমেশ্ৱরস্তৱ সহাযোস্তি নারীণাং মধ্যে ৎৱমেৱ ধন্যা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 သ ဂတွာ ဇဂါဒ ဟေ ဤၑွရာနုဂၖဟီတကနျေ တဝ ၑုဘံ ဘူယာတ် ပြဘုး ပရမေၑွရသ္တဝ သဟာယောသ္တိ နာရီဏာံ မဓျေ တွမေဝ ဓနျာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 sa gatvA jagAda hE IzvarAnugRhItakanyE tava zubhaM bhUyAt prabhuH paramEzvarastava sahAyOsti nArINAM madhyE tvamEva dhanyA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 1:28
17 अन्तरसन्दर्भाः  

kintu sa ta.m pratyavadat, mama kaa jananii? ke vaa mama sahajaa.h?


daayuudo va.m"siiyaaya yuu.saphnaamne puru.saaya yaa mariyamnaamakumaarii vaagdattaasiit tasyaa.h samiipa.m jibraayel duuta ii"svare.na prahita.h|


tadaanii.m saa ta.m d.r.s.tvaa tasya vaakyata udvijya kiid.r"sa.m bhaa.sa.namidam iti manasaa cintayaamaasa|


tato duuto.avadat he mariyam bhaya.m maakaar.sii.h, tvayi parame"svarasyaanugrahosti|


proccairgaditumaarebhe, yo.sitaa.m madhye tvameva dhanyaa, tava garbbhastha.h "si"su"sca dhanya.h|


aha.m tvayaa saarddham aasa hi.msaartha.m kopi tvaa.m spra.s.tu.m na "sak.syati nagare.asmin madiiyaa lokaa bahava aasate|


tasmaad anugrahaat sa yena priyatamena putre.naasmaan anug.rhiitavaan,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्