यहूदा 1:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script6 ye ca svargaduutaa.h sviiyakart.rtvapade na sthitvaa svavaasasthaana.m parityaktavantastaan sa mahaadinasya vicaaraartham andhakaaramaye .adha.hsthaane sadaasthaayibhi rbandhanairabadhnaat| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari6 ये च स्वर्गदूताः स्वीयकर्तृत्वपदे न स्थित्वा स्ववासस्थानं परित्यक्तवन्तस्तान् स महादिनस्य विचारार्थम् अन्धकारमये ऽधःस्थाने सदास्थायिभि र्बन्धनैरबध्नात्। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script6 যে চ স্ৱৰ্গদূতাঃ স্ৱীযকৰ্তৃৎৱপদে ন স্থিৎৱা স্ৱৱাসস্থানং পৰিত্যক্তৱন্তস্তান্ স মহাদিনস্য ৱিচাৰাৰ্থম্ অন্ধকাৰমযে ঽধঃস্থানে সদাস্থাযিভি ৰ্বন্ধনৈৰবধ্নাৎ| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script6 যে চ স্ৱর্গদূতাঃ স্ৱীযকর্তৃৎৱপদে ন স্থিৎৱা স্ৱৱাসস্থানং পরিত্যক্তৱন্তস্তান্ স মহাদিনস্য ৱিচারার্থম্ অন্ধকারমযে ঽধঃস্থানে সদাস্থাযিভি র্বন্ধনৈরবধ্নাৎ| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script6 ယေ စ သွရ္ဂဒူတား သွီယကရ္တၖတွပဒေ န သ္ထိတွာ သွဝါသသ္ထာနံ ပရိတျက္တဝန္တသ္တာန် သ မဟာဒိနသျ ဝိစာရာရ္ထမ် အန္ဓကာရမယေ 'ဓးသ္ထာနေ သဒါသ္ထာယိဘိ ရ္ဗန္ဓနဲရဗဓ္နာတ်၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script6 yE ca svargadUtAH svIyakartRtvapadE na sthitvA svavAsasthAnaM parityaktavantastAn sa mahAdinasya vicArArtham andhakAramayE 'dhaHsthAnE sadAsthAyibhi rbandhanairabadhnAt| अध्यायं द्रष्टव्यम् |
yuuya.m "saitaan pitu.h santaanaa etasmaad yu.smaaka.m piturabhilaa.sa.m puurayatha sa aa prathamaat naraghaatii tadanta.h satyatvasya le"sopi naasti kaara.naadata.h sa satyataayaa.m naati.s.that sa yadaa m.r.saa kathayati tadaa nijasvabhaavaanusaare.naiva kathayati yato sa m.r.saabhaa.sii m.r.sotpaadaka"sca|