Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




यहूदा 1:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 yasmaad etadruupada.n.dapraaptaye puurvva.m likhitaa.h kecijjanaa asmaan upas.rptavanta.h, te .adhaarmmikalokaa asmaakam ii"svarasyaanugraha.m dhvajiik.rtya lampa.tataam aacaranti, advitiiyo .adhipati ryo .asmaaka.m prabhu ryii"sukhrii.s.tasta.m naa"ngiikurvvanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 यस्माद् एतद्रूपदण्डप्राप्तये पूर्व्वं लिखिताः केचिज्जना अस्मान् उपसृप्तवन्तः, ते ऽधार्म्मिकलोका अस्माकम् ईश्वरस्यानुग्रहं ध्वजीकृत्य लम्पटताम् आचरन्ति, अद्वितीयो ऽधिपति र्यो ऽस्माकं प्रभु र्यीशुख्रीष्टस्तं नाङ्गीकुर्व्वन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যস্মাদ্ এতদ্ৰূপদণ্ডপ্ৰাপ্তযে পূৰ্ৱ্ৱং লিখিতাঃ কেচিজ্জনা অস্মান্ উপসৃপ্তৱন্তঃ, তে ঽধাৰ্ম্মিকলোকা অস্মাকম্ ঈশ্ৱৰস্যানুগ্ৰহং ধ্ৱজীকৃত্য লম্পটতাম্ আচৰন্তি, অদ্ৱিতীযো ঽধিপতি ৰ্যো ঽস্মাকং প্ৰভু ৰ্যীশুখ্ৰীষ্টস্তং নাঙ্গীকুৰ্ৱ্ৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যস্মাদ্ এতদ্রূপদণ্ডপ্রাপ্তযে পূর্ৱ্ৱং লিখিতাঃ কেচিজ্জনা অস্মান্ উপসৃপ্তৱন্তঃ, তে ঽধার্ম্মিকলোকা অস্মাকম্ ঈশ্ৱরস্যানুগ্রহং ধ্ৱজীকৃত্য লম্পটতাম্ আচরন্তি, অদ্ৱিতীযো ঽধিপতি র্যো ঽস্মাকং প্রভু র্যীশুখ্রীষ্টস্তং নাঙ্গীকুর্ৱ্ৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယသ္မာဒ် ဧတဒြူပဒဏ္ဍပြာပ္တယေ ပူရွွံ လိခိတား ကေစိဇ္ဇနာ အသ္မာန် ဥပသၖပ္တဝန္တး, တေ 'ဓာရ္မ္မိကလောကာ အသ္မာကမ် ဤၑွရသျာနုဂြဟံ ဓွဇီကၖတျ လမ္ပဋတာမ် အာစရန္တိ, အဒွိတီယော 'ဓိပတိ ရျော 'သ္မာကံ ပြဘု ရျီၑုခြီၐ္ဋသ္တံ နာင်္ဂီကုရွွန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yasmAd EtadrUpadaNPaprAptayE pUrvvaM likhitAH kEcijjanA asmAn upasRptavantaH, tE 'dhArmmikalOkA asmAkam IzvarasyAnugrahaM dhvajIkRtya lampaTatAm Acaranti, advitIyO 'dhipati ryO 'smAkaM prabhu ryIzukhrISTastaM nAggIkurvvanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




यहूदा 1:4
32 अन्तरसन्दर्भाः  

kintu k.sa.nadaayaa.m sakalaloke.su supte.su tasya ripuraagatya te.saa.m godhuumabiijaanaa.m madhye vanyayavamabiijaanyuptvaa vavraaja|


yastvam advitiiya.h satya ii"svarastvayaa prerita"sca yii"su.h khrii.s.ta etayorubhayo.h paricaye praapte.anantaayu rbhavati|


tato bar.nabbaastatra upasthita.h san ii"svarasyaanugrahasya phala.m d.r.s.tvaa saanando jaata.h,


vi"se.sato.asmaakam aaj naam apraapyaapi kiyanto janaa asmaaka.m madhyaad gatvaa tvakchedo muusaavyavasthaa ca paalayitavyaaviti yu.smaan "sik.sayitvaa yu.smaaka.m manasaamasthairyya.m k.rtvaa yu.smaan sasandehaan akurvvan etaa.m kathaa.m vayam a"s.rnma|


yata"schalenaagataa asmaan daasaan karttum icchava.h katipayaa bhaaktabhraatara.h khrii.s.tena yii"sunaasmabhya.m datta.m svaatantryam anusandhaatu.m caaraa iva samaaja.m praavi"san|


he bhraatara.h, yuuya.m svaatantryaartham aahuutaa aadhve kintu tatsvaatantryadvaare.na "saariirikabhaavo yu.smaan na pravi"satu| yuuya.m premnaa paraspara.m paricaryyaa.m kurudhva.m|


ataeva maanu.saa.naa.m caaturiito bhramakadhuurttataayaa"schalaacca jaatena sarvve.na "sik.saavaayunaa vaya.m yad baalakaa iva dolaayamaanaa na bhraamyaama ityasmaabhi ryatitavya.m,


yadi ka"scit svajaatiiyaan lokaan vi"se.sata.h sviiyaparijanaan na paalayati tarhi sa vi"svaasaad bhra.s.to .apyadhama"sca bhavati|


yadi vaya.m tam ana"ngiikurmmastarhi so .asmaanapyana"ngiikari.syati|


yato ye janaa.h pracchanna.m gehaan pravi"santi paapai rbhaaragrastaa naanaavidhaabhilaa.sai"scaalitaa yaa.h kaaminyo


yuuya.m svaadhiinaa ivaacarata tathaapi du.s.tataayaa ve.sasvaruupaa.m svaadhiinataa.m dhaarayanta iva nahi kintvii"svarasya daasaa iva|


te caavi"svaasaad vaakyena skhalanti skhalane ca niyuktaa.h santi|


dhaarmmikenaapi cet traa.nam atik.rcchre.na gamyate| tarhyadhaarmmikapaapibhyaam aa"sraya.h kutra lapsyate|


vi"se.sato ye .amedhyaabhilaa.saat "saariirikasukham anugacchanti kart.rtvapadaani caavajaananti taaneva (roddhu.m paarayati|) te du.hsaahasina.h pragalbhaa"sca|


kintu tai.h kutsitavyabhicaaribhi rdu.s.taatmabhi.h kli.s.ta.m dhaarmmika.m lo.ta.m rak.sitavaan|


kintvadhunaa varttamaane aakaa"sabhuuma.n.dale tenaiva vaakyena vahnyartha.m gupte vicaaradina.m du.s.tamaanavaanaa.m vinaa"sa nca yaavad rak.syate|


yii"surabhi.siktastraateti yo naa"ngiikaroti ta.m vinaa ko .aparo .an.rtavaadii bhavet? sa eva khrii.s.taari rya.h pitara.m putra nca naa"ngiikaroti|


sarvvaan prati vicaaraaj naasaadhanaayaagami.syati| tadaa caadhaarmmikaa.h sarvve jaataa yairaparaadhina.h| vidharmmakarmma.naa.m te.saa.m sarvve.saameva kaara.naat| tathaa tadvaipariityenaapyadharmmaacaaripaapinaa.m| uktaka.thoravaakyaanaa.m sarvve.saamapi kaara.naat| parame"sena do.sitva.m te.saa.m prakaa"sayi.syate||


phalata.h "se.sasamaye svecchaato .adharmmaacaari.no nindakaa upasthaasyantiiti|


he prabho naamadheyaatte ko na bhiiti.m gami.syati| ko vaa tvadiiyanaamna"sca pra"sa.msaa.m na kari.syati| kevalastva.m pavitro .asi sarvvajaatiiyamaanavaa.h| tvaamevaabhipra.na.msyanti samaagatya tvadantika.m| yasmaattava vicaaraaj naa.h praadurbhaava.m gataa.h kila||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्