यहूदा 1:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script3 he priyaa.h, saadhaara.naparitraa.namadhi yu.smaan prati lekhitu.m mama bahuyatne jaate puurvvakaale pavitraloke.su samarpito yo dharmmastadartha.m yuuya.m praa.navyayenaapi sace.s.taa bhavateti vinayaartha.m yu.smaan prati patralekhanamaava"syakam amanye| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari3 हे प्रियाः, साधारणपरित्राणमधि युष्मान् प्रति लेखितुं मम बहुयत्ने जाते पूर्व्वकाले पवित्रलोकेषु समर्पितो यो धर्म्मस्तदर्थं यूयं प्राणव्ययेनापि सचेष्टा भवतेति विनयार्थं युष्मान् प्रति पत्रलेखनमावश्यकम् अमन्ये। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script3 হে প্ৰিযাঃ, সাধাৰণপৰিত্ৰাণমধি যুষ্মান্ প্ৰতি লেখিতুং মম বহুযত্নে জাতে পূৰ্ৱ্ৱকালে পৱিত্ৰলোকেষু সমৰ্পিতো যো ধৰ্ম্মস্তদৰ্থং যূযং প্ৰাণৱ্যযেনাপি সচেষ্টা ভৱতেতি ৱিনযাৰ্থং যুষ্মান্ প্ৰতি পত্ৰলেখনমাৱশ্যকম্ অমন্যে| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script3 হে প্রিযাঃ, সাধারণপরিত্রাণমধি যুষ্মান্ প্রতি লেখিতুং মম বহুযত্নে জাতে পূর্ৱ্ৱকালে পৱিত্রলোকেষু সমর্পিতো যো ধর্ম্মস্তদর্থং যূযং প্রাণৱ্যযেনাপি সচেষ্টা ভৱতেতি ৱিনযার্থং যুষ্মান্ প্রতি পত্রলেখনমাৱশ্যকম্ অমন্যে| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script3 ဟေ ပြိယား, သာဓာရဏပရိတြာဏမဓိ ယုၐ္မာန် ပြတိ လေခိတုံ မမ ဗဟုယတ္နေ ဇာတေ ပူရွွကာလေ ပဝိတြလောကေၐု သမရ္ပိတော ယော ဓရ္မ္မသ္တဒရ္ထံ ယူယံ ပြာဏဝျယေနာပိ သစေၐ္ဋာ ဘဝတေတိ ဝိနယာရ္ထံ ယုၐ္မာန် ပြတိ ပတြလေခနမာဝၑျကမ် အမနျေ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script3 hE priyAH, sAdhAraNaparitrANamadhi yuSmAn prati lEkhituM mama bahuyatnE jAtE pUrvvakAlE pavitralOkESu samarpitO yO dharmmastadarthaM yUyaM prANavyayEnApi sacESTA bhavatEti vinayArthaM yuSmAn prati patralEkhanamAvazyakam amanyE| अध्यायं द्रष्टव्यम् |
yuuya.m saavadhaanaa bhuutvaa khrii.s.tasya susa.mvaadasyopayuktam aacaara.m kurudhva.m yato.aha.m yu.smaan upaagatya saak.saat kurvvan ki.m vaa duure ti.s.than yu.smaaka.m yaa.m vaarttaa.m "srotum icchaami seya.m yuuyam ekaatmaanasti.s.thatha, ekamanasaa susa.mvaadasambandhiiyavi"svaasasya pak.se yatadhve, vipak.sai"sca kenaapi prakaare.na na vyaakuliikriyadhva iti|