Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




यहूदा 1:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 te vaakkalahakaari.na.h svabhaagyanindakaa.h svecchaacaari.no darpavaadimukhavi"si.s.taa laabhaartha.m manu.syastaavakaa"sca santi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 ते वाक्कलहकारिणः स्वभाग्यनिन्दकाः स्वेच्छाचारिणो दर्पवादिमुखविशिष्टा लाभार्थं मनुष्यस्तावकाश्च सन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 তে ৱাক্কলহকাৰিণঃ স্ৱভাগ্যনিন্দকাঃ স্ৱেচ্ছাচাৰিণো দৰ্পৱাদিমুখৱিশিষ্টা লাভাৰ্থং মনুষ্যস্তাৱকাশ্চ সন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 তে ৱাক্কলহকারিণঃ স্ৱভাগ্যনিন্দকাঃ স্ৱেচ্ছাচারিণো দর্পৱাদিমুখৱিশিষ্টা লাভার্থং মনুষ্যস্তাৱকাশ্চ সন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တေ ဝါက္ကလဟကာရိဏး သွဘာဂျနိန္ဒကား သွေစ္ဆာစာရိဏော ဒရ္ပဝါဒိမုခဝိၑိၐ္ဋာ လာဘာရ္ထံ မနုၐျသ္တာဝကာၑ္စ သန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tE vAkkalahakAriNaH svabhAgyanindakAH svEcchAcAriNO darpavAdimukhaviziSTA lAbhArthaM manuSyastAvakAzca santi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




यहूदा 1:16
38 अन्तरसन्दर्भाः  

tata.h phiruu"sina upaadhyaayaa"sca vivadamaanaa.h kathayaamaasu.h e.sa maanu.sa.h paapibhi.h saha pra.naya.m k.rtvaa tai.h saarddha.m bhu.mkte|


tad d.r.s.tvaa sarvve vivadamaanaa vaktumaarebhire, sotithitvena du.s.talokag.rha.m gacchati|


tasmaat kaara.naat ca.n.daalaanaa.m paapilokaanaa nca sa"nge yuuya.m kuto bha.mgdhve pivatha ceti kathaa.m kathayitvaa phiruu"sino.adhyaapakaa"sca tasya "si.syai.h saha vaagyuddha.m karttumaarebhire|


tadaa svargaad yad bhak.syam avaarohat tad bhak.syam ahameva yihuudiiyalokaastasyaitad vaakye vivadamaanaa vakttumaarebhire


kintu yii"su.h "si.syaa.naam ittha.m vivaada.m svacitte vij naaya kathitavaan ida.m vaakya.m ki.m yu.smaaka.m vighna.m janayati?


te.saa.m kecid yathaa vaakkalaha.m k.rtavantastatkaara.naat hantraa vinaa"sitaa"sca yu.smaabhistadvad vaakkalaho na kriyataa.m|


aha.m braviimi yuuyam aatmikaacaara.m kuruta "saariirikaabhilaa.sa.m maa puurayata|


ye tu khrii.s.tasya lokaaste ripubhirabhilaa.sai"sca sahita.m "saariirikabhaava.m kru"se nihatavanta.h|


yuuya.m kalahavivaadarvijatam aacaara.m kurvvanto.anindaniiyaa aku.tilaa


ye ca bhinnajaatiiyaa lokaa ii"svara.m na jaananti ta iva tat kaamaabhilaa.sasyaadhiina.m na karotu|


taad.r"saad bhaavaad iir.syaavirodhaapavaadadu.s.taasuuyaa bhra.s.tamanasaa.m satyaj naanahiinaanaam ii"svarabhakti.m laabhopaayam iva manyamaanaanaa.m lokaanaa.m vivaadaa"sca jaayante taad.r"sebhyo lokebhyastva.m p.rthak ti.s.tha|


yata etaad.r"sa.h samaya aayaati yasmin lokaa yathaartham upade"sam asahyamaanaa.h kar.naka.n.duuyanavi"si.s.taa bhuutvaa nijaabhilaa.saat "sik.sakaan sa.mgrahii.syanti


apara.m puurvviiyaaj naanataavasthaayaa.h kutsitaabhilaa.saa.naa.m yogyam aacaara.m na kurvvanto yu.smadaahvaanakaarii yathaa pavitro .asti


he priyatamaa.h, yuuya.m pravaasino vide"sina"sca lokaa iva manasa.h praatikuulyena yodhibhya.h "saariirikasukhaabhilaa.sebhyo nivarttadhvam ityaha.m vinaye|


itibhaavena yuuyamapi susajjiibhuuya dehavaasasyaava"si.s.ta.m samaya.m punarmaanavaanaam icchaasaadhanaartha.m nahi kintvii"svarasyecchaasaadhanaartha.m yaapayata|


vi"se.sato ye .amedhyaabhilaa.saat "saariirikasukham anugacchanti kart.rtvapadaani caavajaananti taaneva (roddhu.m paarayati|) te du.hsaahasina.h pragalbhaa"sca|


ye ca janaa bhraantyaacaariga.naat k.rcchre.noddh.rtaastaan ime .aparimitadarpakathaa bhaa.samaa.naa.h "saariirikasukhaabhilaa.sai.h kaamakrii.daabhi"sca mohayanti|


prathama.m yu.smaabhirida.m j naayataa.m yat "se.se kaale svecchaacaari.no nindakaa upasthaaya


sarvvaan prati vicaaraaj naasaadhanaayaagami.syati| tadaa caadhaarmmikaa.h sarvve jaataa yairaparaadhina.h| vidharmmakarmma.naa.m te.saa.m sarvve.saameva kaara.naat| tathaa tadvaipariityenaapyadharmmaacaaripaapinaa.m| uktaka.thoravaakyaanaa.m sarvve.saamapi kaara.naat| parame"sena do.sitva.m te.saa.m prakaa"sayi.syate||


phalata.h "se.sasamaye svecchaato .adharmmaacaari.no nindakaa upasthaasyantiiti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्