Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 8:54 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

54 yii"su.h pratyavocad yadyaha.m sva.m svaya.m sammanye tarhi mama tat sammanana.m kimapi na kintu mama taato ya.m yuuya.m sviiyam ii"svara.m bhaa.sadhve saeva maa.m sammanute|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

54 यीशुः प्रत्यवोचद् यद्यहं स्वं स्वयं सम्मन्ये तर्हि मम तत् सम्मननं किमपि न किन्तु मम तातो यं यूयं स्वीयम् ईश्वरं भाषध्वे सएव मां सम्मनुते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

54 যীশুঃ প্ৰত্যৱোচদ্ যদ্যহং স্ৱং স্ৱযং সম্মন্যে তৰ্হি মম তৎ সম্মননং কিমপি ন কিন্তু মম তাতো যং যূযং স্ৱীযম্ ঈশ্ৱৰং ভাষধ্ৱে সএৱ মাং সম্মনুতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

54 যীশুঃ প্রত্যৱোচদ্ যদ্যহং স্ৱং স্ৱযং সম্মন্যে তর্হি মম তৎ সম্মননং কিমপি ন কিন্তু মম তাতো যং যূযং স্ৱীযম্ ঈশ্ৱরং ভাষধ্ৱে সএৱ মাং সম্মনুতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

54 ယီၑုး ပြတျဝေါစဒ် ယဒျဟံ သွံ သွယံ သမ္မနျေ တရှိ မမ တတ် သမ္မနနံ ကိမပိ န ကိန္တု မမ တာတော ယံ ယူယံ သွီယမ် ဤၑွရံ ဘာၐဓွေ သဧဝ မာံ သမ္မနုတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

54 yIzuH pratyavOcad yadyahaM svaM svayaM sammanyE tarhi mama tat sammananaM kimapi na kintu mama tAtO yaM yUyaM svIyam IzvaraM bhASadhvE saEva mAM sammanutE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:54
28 अन्तरसन्दर्भाः  

tata.h para.m yii"suretaa.h kathaa.h kathayitvaa svarga.m vilokyaitat praarthayat, he pita.h samaya upasthitavaan; yathaa tava putrastava mahimaana.m prakaa"sayati tadartha.m tva.m nijaputrasya mahimaana.m prakaa"saya|


ataeva he pita rjagatyavidyamaane tvayaa saha ti.s.thato mama yo mahimaasiit samprati tava samiipe maa.m ta.m mahimaana.m praapaya|


ittha.m yii"surgaaliilaprade"se aa"scaryyakaarmma praarambha nijamahimaana.m praakaa"sayat tata.h "si.syaastasmin vya"svasan|


yo jana.h svata.h kathayati sa sviiya.m gauravam iihate kintu ya.h prerayitu rgauravam iihate sa satyavaadii tasmin kopyadharmmo naasti|


ye tasmin vi"svasanti ta aatmaana.m praapsyantiityarthe sa ida.m vaakya.m vyaah.rtavaan etatkaala.m yaavad yii"su rvibhava.m na praaptastasmaat pavitra aatmaa naadiiyata|


yuuya.m svasvapitu.h karmmaa.ni kurutha tadaa tairuktta.m na vaya.m jaarajaataa asmaakam ekaeva pitaasti sa eve"svara.h


aha.m svasukhyaati.m na ce.s.te kintu ce.s.titaa vicaarayitaa caapara eka aaste|


ya.m yii"su.m yuuya.m parakare.su samaarpayata tato ya.m piilaato mocayitum eैcchat tathaapi yuuya.m tasya saak.saan naa"ngiik.rtavanta ibraahiima ishaako yaakuuba"sce"svaro.arthaad asmaaka.m puurvvapuru.saa.naam ii"svara.h svaputrasya tasya yii"so rmahimaana.m praakaa"sayat|


svena ya.h pra"sa.msyate sa pariik.sito nahi kintu prabhunaa ya.h pra"sa.msyate sa eva pariik.sita.h|


tatastai rvi.sayaiste yanna svaan kintvasmaan upakurvvantyetat te.saa.m nika.te praakaa"syata| yaa.m"sca taan vi.sayaan divyaduutaa apyavanata"siraso niriik.situm abhila.santi te vi.sayaa.h saamprata.m svargaat pre.sitasya pavitrasyaatmana.h sahaayyaad yu.smatsamiipe susa.mvaadapracaarayit.rbhi.h praakaa"syanta|


yatastenaiva m.rtaga.naat tasyotthaapayitari tasmai gauravadaatari ce"svare vi"svasitha tasmaad ii"svare yu.smaaka.m vi"svaasa.h pratyaa"saa caaste|


yata.h sa piturii"svaraad gaurava.m pra"sa.msaa nca praaptavaan vi"se.sato mahimayuktatejomadhyaad etaad.r"sii vaa.nii ta.m prati nirgatavatii, yathaa, e.sa mama priyaputra etasmin mama paramasanto.sa.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्