Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 8:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 dvayo rjanayo.h saak.sya.m graha.niiya.m bhavatiiti yu.smaaka.m vyavasthaagranthe likhitamasti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 द्वयो र्जनयोः साक्ष्यं ग्रहणीयं भवतीति युष्माकं व्यवस्थाग्रन्थे लिखितमस्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 দ্ৱযো ৰ্জনযোঃ সাক্ষ্যং গ্ৰহণীযং ভৱতীতি যুষ্মাকং ৱ্যৱস্থাগ্ৰন্থে লিখিতমস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 দ্ৱযো র্জনযোঃ সাক্ষ্যং গ্রহণীযং ভৱতীতি যুষ্মাকং ৱ্যৱস্থাগ্রন্থে লিখিতমস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ဒွယော ရ္ဇနယေား သာက္ၐျံ ဂြဟဏီယံ ဘဝတီတိ ယုၐ္မာကံ ဝျဝသ္ထာဂြန္ထေ လိခိတမသ္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 dvayO rjanayOH sAkSyaM grahaNIyaM bhavatIti yuSmAkaM vyavasthAgranthE likhitamasti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:17
13 अन्तरसन्दर्भाः  

kintu yadi na "s.r.noti, tarhi dvaabhyaa.m tribhi rvaa saak.siibhi.h sarvva.m vaakya.m yathaa ni"scita.m jaayate, tadartham eka.m dvau vaa saak.si.nau g.rhiitvaa yaahi|


tadaa yii"su.h pratyuktavaan mayaa kathita.m yuuyam ii"svaraa etadvacana.m yu.smaaka.m "saastre likhita.m naasti ki.m?


tasmaat te.akaara.na.m maam .rtiiyante yadetad vacana.m te.saa.m "saastre likhitamaaste tat saphalam abhavat|


etatt.rtiiyavaaram aha.m yu.smatsamiipa.m gacchaami tena sarvvaa kathaa dvayostrayaa.naa.m vaa saak.si.naa.m mukhena ni"sce.syate|


ittha.m vaya.m yad vi"svaasena sapu.nyiibhavaamastadartha.m khrii.s.tasya samiipam asmaan netu.m vyavasthaagratho.asmaaka.m vinetaa babhuuva|


he vyavasthaadhiinataakaa"nk.si.na.h yuuya.m ki.m vyavasthaayaa vacana.m na g.rhliitha?


ya.h ka"scit muusaso vyavasthaam avamanyate sa dayaa.m vinaa dvayostis.r.naa.m vaa saak.si.naa.m pramaa.nena hanyate,


maanavaanaa.m saak.sya.m yadyasmaabhi rg.rhyate tarhii"svarasya saak.sya.m tasmaadapi "sre.s.tha.m yata.h svaputramadhii"svare.na datta.m saak.syamida.m|


pa"scaat mama dvaabhyaa.m saak.sibhyaa.m mayaa saamarthya.m daayi.syate taavu.s.tralomajavastraparihitau .sa.s.thyadhikadvi"sataadhikasahasradinaani yaavad bhavi.syadvaakyaani vadi.syata.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्