Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 7:27 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

27 manujoya.m kasmaadaagamad iti vaya.m jaanoma.h kintvabhi.siktta aagate sa kasmaadaagatavaan iti kopi j naatu.m na "sak.syati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 मनुजोयं कस्मादागमद् इति वयं जानोमः किन्त्वभिषिक्त्त आगते स कस्मादागतवान् इति कोपि ज्ञातुं न शक्ष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 মনুজোযং কস্মাদাগমদ্ ইতি ৱযং জানোমঃ কিন্ত্ৱভিষিক্ত্ত আগতে স কস্মাদাগতৱান্ ইতি কোপি জ্ঞাতুং ন শক্ষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 মনুজোযং কস্মাদাগমদ্ ইতি ৱযং জানোমঃ কিন্ত্ৱভিষিক্ত্ত আগতে স কস্মাদাগতৱান্ ইতি কোপি জ্ঞাতুং ন শক্ষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 မနုဇောယံ ကသ္မာဒါဂမဒ် ဣတိ ဝယံ ဇာနောမး ကိန္တွဘိၐိက္တ္တ အာဂတေ သ ကသ္မာဒါဂတဝါန် ဣတိ ကောပိ ဇ္ဉာတုံ န ၑက္ၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 manujOyaM kasmAdAgamad iti vayaM jAnOmaH kintvabhiSiktta AgatE sa kasmAdAgatavAn iti kOpi jnjAtuM na zakSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 7:27
14 अन्तरसन्दर्भाः  

kimaya.m mariyama.h putrastaj naa no? kimaya.m yaakuub-yosi-yihudaa-"simonaa.m bhraataa no? asya bhaginya.h kimihaasmaabhi.h saha no? ittha.m te tadarthe pratyuuha.m gataa.h|


tata.h sarvve tasmin anvarajyanta, ki nca tasya mukhaannirgataabhiranugrahasya kathaabhi"scamatk.rtya kathayaamaasu.h kimaya.m yuu.sapha.h putro na?


yuu.sapha.h putro yii"su ryasya maataapitarau vaya.m jaaniima e.sa ki.m saeva na? tarhi svargaad avaaroham iti vaakya.m katha.m vaktti?


tato yihuudiiyaa lokaa aa"scaryya.m j naatvaakathayan e.saa maanu.so naadhiityaa katham etaad.r"so vidvaanabhuut?


muusaavaktre.ne"svaro jagaada tajjaaniima.h kintve.sa kutratyaloka iti na jaaniima.h|


anyaayena vicaare.na sa ucchinno .abhavat tadaa| tatkaaliinamanu.syaan ko jano var.nayitu.m k.sama.h| yato jiivann.r.naa.m de"saat sa ucchinno .abhavat dhruva.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्