Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 6:63 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

63 aatmaiva jiivanadaayaka.h vapu rni.sphala.m yu.smabhyamaha.m yaani vacaa.msi kathayaami taanyaatmaa jiivana nca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

63 आत्मैव जीवनदायकः वपु र्निष्फलं युष्मभ्यमहं यानि वचांसि कथयामि तान्यात्मा जीवनञ्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

63 আত্মৈৱ জীৱনদাযকঃ ৱপু ৰ্নিষ্ফলং যুষ্মভ্যমহং যানি ৱচাংসি কথযামি তান্যাত্মা জীৱনঞ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

63 আত্মৈৱ জীৱনদাযকঃ ৱপু র্নিষ্ফলং যুষ্মভ্যমহং যানি ৱচাংসি কথযামি তান্যাত্মা জীৱনঞ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

63 အာတ္မဲဝ ဇီဝနဒါယကး ဝပု ရ္နိၐ္ဖလံ ယုၐ္မဘျမဟံ ယာနိ ဝစာံသိ ကထယာမိ တာနျာတ္မာ ဇီဝနဉ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

63 Atmaiva jIvanadAyakaH vapu rniSphalaM yuSmabhyamahaM yAni vacAMsi kathayAmi tAnyAtmA jIvananjca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 6:63
31 अन्तरसन्दर्भाः  

vastutastu pitaa yathaa pramitaan utthaapya sajivaan karoti tadvat putropi ya.m ya.m icchati ta.m ta.m sajiiva.m karoti|


tata.h "simon pitara.h pratyavocat he prabho kasyaabhyar.na.m gami.syaama.h?


yuuya.m gatvaa mandire da.n.daayamaanaa.h santo lokaan pratiimaa.m jiivanadaayikaa.m sarvvaa.m kathaa.m pracaarayata|


ataeva "srava.naad vi"svaasa ai"svaravaakyapracaaraat "srava.na nca bhavati|


yadi vyavasthaa.m paalayasi tarhi tava tvakchedakriyaa saphalaa bhavati; yati vyavasthaa.m la"nghase tarhi tava tvakchedo.atvakchedo bhavi.syati|


jiivanadaayakasyaatmano vyavasthaa khrii.s.tayii"sunaa paapamara.nayo rvyavasthaato maamamocayat|


tatra likhitamaaste yathaa, aadipuru.sa aadam jiivatpraa.nii babhuuva, kintvantima aadam (khrii.s.to) jiivanadaayaka aatmaa babhuuva|


yadi vayam aatmanaa jiivaamastarhyaatmikaacaaro.asmaabhi.h karttavya.h,


khrii.s.te yii"sau tvakchedaatvakchedayo.h kimapi gu.na.m naasti kintu premnaa saphalo vi"svaasa eva gu.nayukta.h|


khrii.s.te yii"sau tvakchedaatvakchedayo.h kimapi gu.na.m naasti kintu naviinaa s.r.s.tireva gu.nayuktaa|


yasmin samaye yuuyam asmaaka.m mukhaad ii"svare.na prati"sruta.m vaakyam alabhadhva.m tasmin samaye tat maanu.saa.naa.m vaakya.m na mattve"svarasya vaakya.m mattvaa g.rhiitavanta iti kaara.naad vaya.m nirantaram ii"svara.m dhanya.m vadaama.h, yatastad ii"svarasya vaakyam iti satya.m vi"svaasinaa.m yu.smaaka.m madhye tasya gu.na.h prakaa"sate ca|


yata.h "saariiriko yatna.h svalpaphalado bhavati kintvii"svarabhaktiraihikapaaratrikajiivanayo.h pratij naayuktaa satii sarvvatra phaladaa bhavati|


yuuya.m naanaavidhanuutana"sik.saabhi rna parivarttadhva.m yato.anugrahe.naanta.hkara.nasya susthiriibhavana.m k.sema.m na ca khaadyadravyai.h| yatastadaacaari.nastai rnopak.rtaa.h|


ii"svarasya vaado.amara.h prabhaavavi"si.s.ta"sca sarvvasmaad dvidhaarakha"ngaadapi tiik.s.na.h, apara.m praa.naatmano rgranthimajjayo"sca paribhedaaya vicchedakaarii manasa"sca sa"nkalpaanaam abhipretaanaa nca vicaaraka.h|


tasya s.r.s.tavastuunaa.m madhye vaya.m yat prathamaphalasvaruupaa bhavaamastadartha.m sa svecchaata.h satyamatasya vaakyenaasmaan janayaamaasa|


yasmaad yuuya.m k.saya.niiyaviiryyaat nahi kintvak.saya.niiyaviiryyaad ii"svarasya jiivanadaayakena nityasthaayinaa vaakyena punarjanma g.rhiitavanta.h|


yasmaad ii"svarasya sannidhim asmaan aanetum adhaarmmikaa.naa.m vinimayena dhaarmmika.h khrii.s.to .apyekak.rtva.h paapaanaa.m da.n.da.m bhuktavaan, sa ca "sariirasambandhe maarita.h kintvaatmana.h sambandhe puna rjiivito .abhavat|


tannidar"sana ncaavagaahana.m (arthata.h "saariirikamalinataayaa yastyaaga.h sa nahi kintvii"svaraayottamasa.mvedasya yaa prataj naa saiva) yii"sukhrii.s.tasya punarutthaanenedaaniim asmaan uttaarayati,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्