Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 5:40 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

40 tathaapi yuuya.m paramaayu.hpraaptaye mama sa.mnidhim na jigami.satha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

40 तथापि यूयं परमायुःप्राप्तये मम संनिधिम् न जिगमिषथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

40 তথাপি যূযং পৰমাযুঃপ্ৰাপ্তযে মম সংনিধিম্ ন জিগমিষথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

40 তথাপি যূযং পরমাযুঃপ্রাপ্তযে মম সংনিধিম্ ন জিগমিষথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

40 တထာပိ ယူယံ ပရမာယုးပြာပ္တယေ မမ သံနိဓိမ် န ဇိဂမိၐထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

40 tathApi yUyaM paramAyuHprAptayE mama saMnidhim na jigamiSatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 5:40
23 अन्तरसन्दर्भाः  

he yiruu"saalam he yiruu"saalam nagari tva.m bhavi.syadvaadino hatavatii, tava samiipa.m preritaa.m"sca paa.saa.nairaahatavatii, yathaa kukku.tii "saavakaan pak.saadha.h sa.mg.rhlaati, tathaa tava santaanaan sa.mgrahiitu.m aha.m bahuvaaram aiccha.m; kintu tva.m na samamanyathaa.h|


nijaadhikaara.m sa aagacchat kintu prajaasta.m naag.rhlan|


yo janastena.h sa kevala.m stainyabadhavinaa"saan karttumeva samaayaati kintvaham aayu rdaatum arthaat baahuulyena tadeva daatum aagaccham|


jagato madhye jyoti.h praakaa"sata kintu manu.syaa.naa.m karmma.naa.m d.r.s.tatvaat te jyoti.sopi timire priiyante etadeva da.n.dasya kaara.naa.m bhavati|


dharmmapustakaani yuuyam aalocayadhva.m tai rvaakyairanantaayu.h praapsyaama iti yuuya.m budhyadhve taddharmmapustakaani madarthe pramaa.na.m dadati|


yuuyam ii"svaraat satkaara.m na ci.s.tatvaa kevala.m paraspara.m satkaaram ced aadadhvve tarhi katha.m vi"svasitu.m "saknutha?


k.saya.niiyabhak.syaartha.m maa "sraami.s.ta kintvantaayurbhak.syaartha.m "sraamyata, tasmaat taad.r"sa.m bhak.sya.m manujaputro yu.smaabhya.m daasyati; tasmin taata ii"svara.h pramaa.na.m praadaat|


pitaa mahya.m yaavato lokaanadadaat te sarvva eva mamaantikam aagami.syanti ya.h ka"scicca mama sannidhim aayaasyati ta.m kenaapi prakaare.na na duuriikari.syaami|


ya.h ka"scin maanavasuta.m vilokya vi"svasiti sa "se.sadine mayotthaapita.h san anantaayu.h praapsyati iti matprerakasyaabhimata.m|


yata.h paapasya vetana.m mara.na.m kintvasmaaka.m prabhu.naa yii"sukhrii.s.tenaanantajiivanam ii"svaradatta.m paarito.sikam aaste|


aatmaa kanyaa ca kathayata.h, tvayaagamyataa.m| "srotaapi vadatu, aagamyataamiti| ya"sca t.r.saartta.h sa aagacchatu ya"scecchati sa vinaa muulya.m jiivanadaayi jala.m g.rhlaatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्