Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 5:27 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

27 sa manu.syaputra.h etasmaat kaara.naat pitaa da.n.dakara.naadhikaaramapi tasmin samarpitavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 स मनुष्यपुत्रः एतस्मात् कारणात् पिता दण्डकरणाधिकारमपि तस्मिन् समर्पितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 স মনুষ্যপুত্ৰঃ এতস্মাৎ কাৰণাৎ পিতা দণ্ডকৰণাধিকাৰমপি তস্মিন্ সমৰ্পিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 স মনুষ্যপুত্রঃ এতস্মাৎ কারণাৎ পিতা দণ্ডকরণাধিকারমপি তস্মিন্ সমর্পিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 သ မနုၐျပုတြး ဧတသ္မာတ် ကာရဏာတ် ပိတာ ဒဏ္ဍကရဏာဓိကာရမပိ တသ္မိန် သမရ္ပိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 sa manuSyaputraH EtasmAt kAraNAt pitA daNPakaraNAdhikAramapi tasmin samarpitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 5:27
15 अन्तरसन्दर्भाः  

kintu medinyaa.m kalu.sa.m k.samitu.m manujasutasya saamarthyamastiiti yuuya.m yathaa jaaniitha, tadartha.m sa ta.m pak.saaghaatina.m gaditavaan, utti.s.tha, nija"sayaniiya.m aadaaya geha.m gaccha|


sarvve pitara.m yathaa satkurvvanti tathaa putramapi satkaarayitu.m pitaa svaya.m kasyaapi vicaaramak.rtvaa sarvvavicaaraa.naa.m bhaara.m putre samarpitavaan|


pa"scaad yii"su.h kathitavaan nayanahiinaa nayanaani praapnuvanti nayanavanta"scaandhaa bhavantiityabhipraaye.na jagadaaham aagaccham|


jiivitam.rtobhayalokaanaa.m vicaara.m karttum ii"svaro ya.m niyuktavaan sa eva sa jana.h, imaa.m kathaa.m pracaarayitu.m tasmin pramaa.na.m daatu nca so.asmaan aaj naapayat|


yata.h svaniyuktena puru.se.na yadaa sa p.rthiviisthaanaa.m sarvvalokaanaa.m vicaara.m kari.syati taddina.m nyaruupayat; tasya "sma"saanotthaapanena tasmin sarvvebhya.h pramaa.na.m praadaat|


yata.h khrii.s.tasya ripava.h sarvve yaavat tena svapaadayoradho na nipaatayi.syante taavat tenaiva raajatva.m karttavya.m|


sa etasmin "se.sakaale nijaputre.naasmabhya.m kathitavaan| sa ta.m putra.m sarvvaadhikaari.na.m k.rtavaan tenaiva ca sarvvajaganti s.r.s.tavaan|


yata.h sa svarga.m gatve"svarasya dak.si.ne vidyate svargiiyaduutaa.h "saasakaa balaani ca tasya va"siibhuutaa abhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्