Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 5:25 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

25 aha.m yu.smaanatiyathaartha.m vadaami yadaa m.rtaa ii"svaraputrasya ninaada.m "sro.syanti ye ca "sro.syanti te sajiivaa bhavi.syanti samaya etaad.r"sa aayaati varam idaaniimapyupati.s.thati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 अहं युष्मानतियथार्थं वदामि यदा मृता ईश्वरपुत्रस्य निनादं श्रोष्यन्ति ये च श्रोष्यन्ति ते सजीवा भविष्यन्ति समय एतादृश आयाति वरम् इदानीमप्युपतिष्ठति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 অহং যুষ্মানতিযথাৰ্থং ৱদামি যদা মৃতা ঈশ্ৱৰপুত্ৰস্য নিনাদং শ্ৰোষ্যন্তি যে চ শ্ৰোষ্যন্তি তে সজীৱা ভৱিষ্যন্তি সময এতাদৃশ আযাতি ৱৰম্ ইদানীমপ্যুপতিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 অহং যুষ্মানতিযথার্থং ৱদামি যদা মৃতা ঈশ্ৱরপুত্রস্য নিনাদং শ্রোষ্যন্তি যে চ শ্রোষ্যন্তি তে সজীৱা ভৱিষ্যন্তি সময এতাদৃশ আযাতি ৱরম্ ইদানীমপ্যুপতিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 အဟံ ယုၐ္မာနတိယထာရ္ထံ ဝဒါမိ ယဒါ မၖတာ ဤၑွရပုတြသျ နိနာဒံ ၑြောၐျန္တိ ယေ စ ၑြောၐျန္တိ တေ သဇီဝါ ဘဝိၐျန္တိ သမယ ဧတာဒၖၑ အာယာတိ ဝရမ် ဣဒါနီမပျုပတိၐ္ဌတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 ahaM yuSmAnatiyathArthaM vadAmi yadA mRtA Izvaraputrasya ninAdaM zrOSyanti yE ca zrOSyanti tE sajIvA bhaviSyanti samaya EtAdRza AyAti varam idAnImapyupatiSThati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 5:25
19 अन्तरसन्दर्भाः  

yato mama putroyam amriyata punarajiiviid haarita"sca labdhobhuut tatasta aananditum aarebhire|


kintu tavaaya.m bhraataa m.rta.h punarajiiviid haarita"sca bhuutvaa praaptobhuut, etasmaat kaara.naad utsavaanandau karttum ucitamasmaakam|


tadaa yii"suruvaaca, m.rtaa m.rtaan "sma"saane sthaapayantu kintu tva.m gatve"svariiyaraajyasya kathaa.m pracaaraya|


nistaarotsavasya ki ncitkaalaat puurvva.m p.rthivyaa.h pitu.h samiipagamanasya samaya.h sannikar.sobhuud iti j naatvaa yii"suraaprathamaad ye.su jagatpravaasi.svaatmiiyaloke.sa prema karoti sma te.su "se.sa.m yaavat prema k.rtavaan|


tata.h para.m yii"suretaa.h kathaa.h kathayitvaa svarga.m vilokyaitat praarthayat, he pita.h samaya upasthitavaan; yathaa tava putrastava mahimaana.m prakaa"sayati tadartha.m tva.m nijaputrasya mahimaana.m prakaa"saya|


yii"suravocat he yo.sit mama vaakye vi"svasihi yadaa yuuya.m kevala"saile.asmin vaa yiruu"saalam nagare piturbhajana.m na kari.syadhve kaala etaad.r"sa aayaati|


kintu yadaa satyabhaktaa aatmanaa satyaruupe.na ca piturbhajana.m kari.syante samaya etaad.r"sa aayaati, varam idaaniimapi vidyate ; yata etaad.r"so bhatkaan pitaa ce.s.tate|


vastutastu pitaa yathaa pramitaan utthaapya sajivaan karoti tadvat putropi ya.m ya.m icchati ta.m ta.m sajiiva.m karoti|


etadarthe yuuyam aa"scaryya.m na manyadhva.m yato yasmin samaye tasya ninaada.m "srutvaa "sma"saanasthaa.h sarvve bahiraagami.syanti samaya etaad.r"sa upasthaasyati|


tadettha.m "srutvaa tasya "si.syaa.naam aneke parasparam akathayan ida.m gaa.dha.m vaakya.m vaakyamiid.r"sa.m ka.h "srotu.m "sakruyaat?


yuuya.m mama vaakyamida.m na budhyadhve kuta.h? yato yuuya.m mamopade"sa.m so.dhu.m na "saknutha|


ya.h ka"scana ii"svariiyo loka.h sa ii"svariiyakathaayaa.m mano nidhatte yuuyam ii"svariiyalokaa na bhavatha tannidaanaat tatra na manaa.msi nidhadve|


tata.h sovaadiid ekak.rtvokathaya.m yuuya.m na "s.r.nutha tarhi kuta.h puna.h "srotum icchatha? yuuyamapi ki.m tasya "si.syaa bhavitum icchatha?


tato yathaa pitu.h paraakrame.na "sma"saanaat khrii.s.ta utthaapitastathaa vayamapi yat nuutanajiivina ivaacaraamastadartha.m majjanena tena saarddha.m m.rtyuruupe "sma"saane sa.msthaapitaa.h|


puraa yuuyam aparaadhai.h paapai"sca m.rtaa.h santastaanyaacaranta ihalokasya sa.msaaraanusaare.naakaa"saraajyasyaadhipatim


tasya svapremno baahulyaad aparaadhai rm.rtaanapyasmaan khrii.s.tena saha jiivitavaan yato.anugrahaad yuuya.m paritraa.na.m praaptaa.h|


etatkaara.naad uktam aaste, "he nidrita prabudhyasva m.rtebhya"scotthiti.m kuru| tatk.rte suuryyavat khrii.s.ta.h svaya.m tvaa.m dyotayi.syati|"


sa ca yu.smaan aparaadhai.h "saariirikaatvakchedena ca m.rtaan d.r.s.tvaa tena saarddha.m jiivitavaan yu.smaaka.m sarvvaan aparaadhaan k.samitavaan,


apara.m saarddisthasamite rduuta.m pratiida.m likha, yo jana ii"svarasya saptaatmana.h sapta taaraa"sca dhaarayati sa eva bhaa.sate, tava kriyaa mama gocaraa.h, tva.m jiivadaakhyo .asi tathaapi m.rto .asi tadapi jaanaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्