Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 5:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 tato yihuudiiyaasta.m hantu.m punarayatanta yato vi"sraamavaara.m naamanyata tadeva kevala.m na adhikantu ii"svara.m svapitara.m procya svamapii"svaratulya.m k.rtavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 ततो यिहूदीयास्तं हन्तुं पुनरयतन्त यतो विश्रामवारं नामन्यत तदेव केवलं न अधिकन्तु ईश्वरं स्वपितरं प्रोच्य स्वमपीश्वरतुल्यं कृतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 ততো যিহূদীযাস্তং হন্তুং পুনৰযতন্ত যতো ৱিশ্ৰামৱাৰং নামন্যত তদেৱ কেৱলং ন অধিকন্তু ঈশ্ৱৰং স্ৱপিতৰং প্ৰোচ্য স্ৱমপীশ্ৱৰতুল্যং কৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 ততো যিহূদীযাস্তং হন্তুং পুনরযতন্ত যতো ৱিশ্রামৱারং নামন্যত তদেৱ কেৱলং ন অধিকন্তু ঈশ্ৱরং স্ৱপিতরং প্রোচ্য স্ৱমপীশ্ৱরতুল্যং কৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တတော ယိဟူဒီယာသ္တံ ဟန္တုံ ပုနရယတန္တ ယတော ဝိၑြာမဝါရံ နာမနျတ တဒေဝ ကေဝလံ န အဓိကန္တု ဤၑွရံ သွပိတရံ ပြောစျ သွမပီၑွရတုလျံ ကၖတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tatO yihUdIyAstaM hantuM punarayatanta yatO vizrAmavAraM nAmanyata tadEva kEvalaM na adhikantu IzvaraM svapitaraM prOcya svamapIzvaratulyaM kRtavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 5:18
21 अन्तरसन्दर्भाः  

anyacca vi"sraamavaare madhyemandira.m vi"sraamavaariiya.m niyama.m la"nvantopi yaajakaa nirdo.saa bhavanti, "saastramadhye kimidamapi yu.smaabhi rna pa.thita.m?


tva.m ka.h? iti vaakya.m pre.s.tu.m yadaa yihuudiiyalokaa yaajakaan levilokaa.m"sca yiruu"saalamo yohana.h samiipe pre.sayaamaasu.h,


yihuudiiyaa.h pratyavadan pra"sastakarmmaheto rna kintu tva.m maanu.sa.h svamii"svaram uktve"svara.m nindasi kaara.naadasmaat tvaa.m paa.saa.nairhanma.h|


tato yii"su.h pratyuditavaan, yo jano mayi priiyate sa mamaaj naa api g.rhlaati, tena mama pitaapi tasmin pre.syate, aavaa nca tannika.tamaagatya tena saha nivatsyaava.h|


tato yii"su.h pratyaavaadiit, he philipa yu.smaabhi.h saarddham etaavaddinaani sthitamapi maa.m ki.m na pratyabhijaanaasi? yo jano maam apa"syat sa pitaramapyapa"syat tarhi pitaram asmaan dar"sayeti kathaa.m katha.m kathayasi?


yihuudiiyaa.h pratyavadan asmaaka.m yaa vyavasthaaste tadanusaare.naasya praa.nahananam ucita.m yatoya.m svam ii"svarasya putramavadat|


tata.h sa gatvaa yihuudiiyaan avadad yii"su rmaam arogi.nam akaar.siit|


tato yii"su rvi"sraamavaare karmmed.r"sa.m k.rtavaan iti heto ryihuudiiyaasta.m taa.dayitvaa hantum ace.s.tanta|


yii"sustaanaakhyat mama pitaa yat kaaryya.m karoti tadanuruupam ahamapi karoti|


ya.h putra.m sat karoti sa tasya prerakamapi sat karoti|


tata.h para.m yihuudiiyalokaasta.m hantu.m samaihanta tasmaad yii"su ryihuudaaprade"se paryya.titu.m necchan gaaliil prade"se paryya.titu.m praarabhata|


muusaa yu.smabhya.m vyavasthaagrantha.m ki.m naadadaat? kintu yu.smaaka.m kopi taa.m vyavasthaa.m na samaacarati| maa.m hantu.m kuto yatadhve?


yii"su.h pratyavocad yadyaha.m sva.m svaya.m sammanye tarhi mama tat sammanana.m kimapi na kintu mama taato ya.m yuuya.m sviiyam ii"svara.m bhaa.sadhve saeva maa.m sammanute|


yii"su.h pratyavaadiid yu.smaanaha.m yathaarthatara.m vadaami ibraahiimo janmana.h puurvvakaalamaarabhyaaha.m vidye|


sa ii"svararuupii san svakiiyaam ii"svaratulyataa.m "slaaghaaspada.m naamanyata,


anantara.m sa spha.tikavat nirmmalam am.rtatoyasya sroto maam a_ur"sayat tad ii"svarasya me.sa"saavakasya ca si.mhaasanaat nirgacchati|


apara.m kimapi "saapagrasta.m puna rna bhavi.syati tasyaa madhya ii"svarasya me.sa"saavakasya ca si.mhaasana.m sthaasyati tasya daasaa"sca ta.m sevi.syante|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्