Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 4:42 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

42 taa.m yo.saamavadan kevala.m tava vaakyena pratiima iti na, kintu sa jagato.abhi.siktastraateti tasya kathaa.m "srutvaa vaya.m svayamevaaj naasamahi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

42 तां योषामवदन् केवलं तव वाक्येन प्रतीम इति न, किन्तु स जगतोऽभिषिक्तस्त्रातेति तस्य कथां श्रुत्वा वयं स्वयमेवाज्ञासमहि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

42 তাং যোষামৱদন্ কেৱলং তৱ ৱাক্যেন প্ৰতীম ইতি ন, কিন্তু স জগতোঽভিষিক্তস্ত্ৰাতেতি তস্য কথাং শ্ৰুৎৱা ৱযং স্ৱযমেৱাজ্ঞাসমহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

42 তাং যোষামৱদন্ কেৱলং তৱ ৱাক্যেন প্রতীম ইতি ন, কিন্তু স জগতোঽভিষিক্তস্ত্রাতেতি তস্য কথাং শ্রুৎৱা ৱযং স্ৱযমেৱাজ্ঞাসমহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

42 တာံ ယောၐာမဝဒန် ကေဝလံ တဝ ဝါကျေန ပြတီမ ဣတိ န, ကိန္တု သ ဇဂတော'ဘိၐိက္တသ္တြာတေတိ တသျ ကထာံ ၑြုတွာ ဝယံ သွယမေဝါဇ္ဉာသမဟိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

42 tAM yOSAmavadan kEvalaM tava vAkyEna pratIma iti na, kintu sa jagatO'bhiSiktastrAtEti tasya kathAM zrutvA vayaM svayamEvAjnjAsamahi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 4:42
23 अन्तरसन्दर्भाः  

yatastasyaa garbha.h pavitraadaatmano.abhavat, saa ca putra.m prasavi.syate, tadaa tva.m tasya naama yii"sum (arthaat traataara.m) karii.syase, yasmaat sa nijamanujaan te.saa.m kalu.sebhya uddhari.syati|


ya.m traayaka.m janaanaantu sammukhe tvamajiijana.h| saeva vidyate.asmaaka.m dhrava.m nayananagocare||


pare.ahani yohan svanika.tamaagacchanta.m yi"su.m vilokya praavocat jagata.h paapamocakam ii"svarasya me.sa"saavaka.m pa"syata|


yii"sustatropasthaaya iliyaasara.h "sma"saane sthaapanaat catvaari dinaani gataaniiti vaarttaa.m "srutavaan|


mahya.m yamupade"sam adadaa ahamapi tebhyastamupade"sam adadaa.m tepi tamag.rhlan tvattoha.m nirgatya tvayaa preritobhavam atra ca vya"svasan|


aha.m yadyat karmmaakarava.m tatsarvva.m mahyamakathayad etaad.r"sa.m maanavamekam aagatya pa"syata ru kim abhi.sikto na bhavati ?


tasya svaprati"srutasya vaakyasyaanusaare.na israayellokaanaa.m nimitta.m te.saa.m manu.syaa.naa.m va.m"saad ii"svara eka.m yii"su.m (traataaram) udapaadayat|


tadbhinnaadaparaat kasmaadapi paritraa.na.m bhavitu.m na "saknoti, yena traa.na.m praapyeta bhuuma.n.dalasyalokaanaa.m madhye taad.r"sa.m kimapi naama naasti|


israayelva.m"saanaa.m mana.hparivarttana.m paapak.samaa nca karttu.m raajaana.m paritraataara nca k.rtvaa svadak.si.napaar"sve tasyaannatim akarot|


yata.h ii"svara.h khrii.s.tam adhi.s.thaaya jagato janaanaam aagaa.msi te.saam .r.namiva na ga.nayan svena saarddha.m taan sa.mhitavaan sandhivaarttaam asmaasu samarpitavaa.m"sca|


yato heto.h sarvvamaanavaanaa.m vi"se.sato vi"svaasinaa.m traataa yo.amara ii"svarastasmin vaya.m vi"svasaama.h|


sa caasmaaka.m paapaanaa.m praaya"scitta.m kevalamasmaaka.m nahi kintu likhilasa.msaarasya paapaanaa.m praaya"scitta.m|


pitaa jagatraataara.m putra.m pre.sitavaan etad vaya.m d.r.s.tvaa pramaa.nayaama.h|


aparam ii"svarasya putra aagatavaan vaya nca yayaa tasya satyamayasya j naana.m praapnuyaamastaad.r"sii.m dhiyam asmabhya.m dattavaan iti jaaniimastasmin satyamaye .arthatastasya putre yii"sukhrii.s.te ti.s.thaama"sca; sa eva satyamaya ii"svaro .anantajiivanasvaruupa"scaasti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्