Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 4:30 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

30 tataste nagaraad bahiraagatya taatasya samiipam aayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 ततस्ते नगराद् बहिरागत्य तातस्य समीपम् आयन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 ততস্তে নগৰাদ্ বহিৰাগত্য তাতস্য সমীপম্ আযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 ততস্তে নগরাদ্ বহিরাগত্য তাতস্য সমীপম্ আযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 တတသ္တေ နဂရာဒ် ဗဟိရာဂတျ တာတသျ သမီပမ် အာယန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 tatastE nagarAd bahirAgatya tAtasya samIpam Ayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 4:30
15 अन्तरसन्दर्भाः  

ittham agriiyalokaa.h pa"scatiiyaa bhavi.syanti, pa"scaatiiyajanaa"scagriiyaa bhavi.syanti, ahuutaa bahava.h kintvalpe manobhila.sitaa.h|


aha.m yadyat karmmaakarava.m tatsarvva.m mahyamakathayad etaad.r"sa.m maanavamekam aagatya pa"syata ru kim abhi.sikto na bhavati ?


etarhi "si.syaa.h saadhayitvaa ta.m vyaahaar.su.h he guro bhavaan ki ncid bhuuktaa.m|


yasmin kaale yadyat karmmaakaar.sa.m tatsarvva.m sa mahyam akathayat tasyaa vanitaayaa ida.m saak.syavaakya.m "srutvaa tannagaranivaasino bahava.h "somiro.niiyalokaa vya"svasan|


iti kaara.naat tatk.sa.naat tava nika.te lokaan pre.sitavaan, tvamaagatavaan iti bhadra.m k.rtavaan| ii"svaro yaanyaakhyaanaani kathayitum aadi"sat taani "srotu.m vaya.m sarvve saampratam ii"svarasya saak.saad upasthitaa.h sma.h|


yihuudiiyabhajanabhavanaan nirgatayostayo rbhinnade"siiyai rvak.syamaa.naa praarthanaa k.rtaa, aagaamini vi"sraamavaare.api katheyam asmaan prati pracaaritaa bhavatviti|


ata ii"svaraad yat paritraa.na.m tasya vaarttaa bhinnade"siiyaanaa.m samiipa.m pre.sitaa taeva taa.m grahii.syantiiti yuuya.m jaaniita|


adhikantu vyavasthaagamanaad aparaadhasya baahulya.m jaata.m kintu yatra paapasya baahulya.m tatraiva tasmaad anugrahasya baahulyam abhavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्