Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 4:27 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

27 etasmin samaye "si.syaa aagatya tathaa striyaa saarddha.m tasya kathopakathane mahaa"scaryyam amanyanta tathaapi bhavaan kimicchati? yadvaa kimartham etayaa saarddha.m kathaa.m kathayati? iti kopi naap.rcchat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 एतस्मिन् समये शिष्या आगत्य तथा स्त्रिया सार्द्धं तस्य कथोपकथने महाश्चर्य्यम् अमन्यन्त तथापि भवान् किमिच्छति? यद्वा किमर्थम् एतया सार्द्धं कथां कथयति? इति कोपि नापृच्छत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 এতস্মিন্ সমযে শিষ্যা আগত্য তথা স্ত্ৰিযা সাৰ্দ্ধং তস্য কথোপকথনে মহাশ্চৰ্য্যম্ অমন্যন্ত তথাপি ভৱান্ কিমিচ্ছতি? যদ্ৱা কিমৰ্থম্ এতযা সাৰ্দ্ধং কথাং কথযতি? ইতি কোপি নাপৃচ্ছৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 এতস্মিন্ সমযে শিষ্যা আগত্য তথা স্ত্রিযা সার্দ্ধং তস্য কথোপকথনে মহাশ্চর্য্যম্ অমন্যন্ত তথাপি ভৱান্ কিমিচ্ছতি? যদ্ৱা কিমর্থম্ এতযা সার্দ্ধং কথাং কথযতি? ইতি কোপি নাপৃচ্ছৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ဧတသ္မိန် သမယေ ၑိၐျာ အာဂတျ တထာ သ္တြိယာ သာရ္ဒ္ဓံ တသျ ကထောပကထနေ မဟာၑ္စရျျမ် အမနျန္တ တထာပိ ဘဝါန် ကိမိစ္ဆတိ? ယဒွါ ကိမရ္ထမ် ဧတယာ သာရ္ဒ္ဓံ ကထာံ ကထယတိ? ဣတိ ကောပိ နာပၖစ္ဆတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 Etasmin samayE ziSyA Agatya tathA striyA sArddhaM tasya kathOpakathanE mahAzcaryyam amanyanta tathApi bhavAn kimicchati? yadvA kimartham EtayA sArddhaM kathAM kathayati? iti kOpi nApRcchat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 4:27
4 अन्तरसन्दर्भाः  

tadaanii.m yii"sustasyaitat vaco ni"samya vismayaapanno.abhuut; nijapa"scaadgaamino maanavaan avocca, yu.smaan tathya.m vacmi, israayeliiyalokaanaa.m madhye.api naitaad.r"so vi"svaaso mayaa praapta.h|


tasmaat sa nimantrayitaa phiruu"sii manasaa cintayaamaasa, yadyaya.m bhavi.syadvaadii bhavet tarhi ena.m sp.r"sati yaa strii saa kaa kiid.r"sii ceti j naatu.m "saknuyaat yata.h saa du.s.taa|


tata.h para.m saa naarii kala"sa.m sthaapayitvaa nagaramadhya.m gatvaa lokebhyokathaayad


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्