Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 3:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 sadaagatiryaa.m di"samicchati tasyaameva di"si vaati, tva.m tasya svana.m "su.no.si kintu sa kuta aayaati kutra yaati vaa kimapi na jaanaasi tadvaad aatmana.h sakaa"saat sarvve.saa.m manujaanaa.m janma bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 सदागतिर्यां दिशमिच्छति तस्यामेव दिशि वाति, त्वं तस्य स्वनं शुणोषि किन्तु स कुत आयाति कुत्र याति वा किमपि न जानासि तद्वाद् आत्मनः सकाशात् सर्व्वेषां मनुजानां जन्म भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 সদাগতিৰ্যাং দিশমিচ্ছতি তস্যামেৱ দিশি ৱাতি, ৎৱং তস্য স্ৱনং শুণোষি কিন্তু স কুত আযাতি কুত্ৰ যাতি ৱা কিমপি ন জানাসি তদ্ৱাদ্ আত্মনঃ সকাশাৎ সৰ্ৱ্ৱেষাং মনুজানাং জন্ম ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 সদাগতির্যাং দিশমিচ্ছতি তস্যামেৱ দিশি ৱাতি, ৎৱং তস্য স্ৱনং শুণোষি কিন্তু স কুত আযাতি কুত্র যাতি ৱা কিমপি ন জানাসি তদ্ৱাদ্ আত্মনঃ সকাশাৎ সর্ৱ্ৱেষাং মনুজানাং জন্ম ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 သဒါဂတိရျာံ ဒိၑမိစ္ဆတိ တသျာမေဝ ဒိၑိ ဝါတိ, တွံ တသျ သွနံ ၑုဏောၐိ ကိန္တု သ ကုတ အာယာတိ ကုတြ ယာတိ ဝါ ကိမပိ န ဇာနာသိ တဒွါဒ် အာတ္မနး သကာၑာတ် သရွွေၐာံ မနုဇာနာံ ဇန္မ ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 sadAgatiryAM dizamicchati tasyAmEva dizi vAti, tvaM tasya svanaM zuNOSi kintu sa kuta AyAti kutra yAti vA kimapi na jAnAsi tadvAd AtmanaH sakAzAt sarvvESAM manujAnAM janma bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 3:8
21 अन्तरसन्दर्भाः  

te.saa.m jani.h "so.nitaanna "saariirikaabhilaa.saanna maanavaanaamicchaato na kintvii"svaraadabhavat|


yu.smaabhi.h puna rjanitavya.m mamaitasyaa.m kathaayaam aa"scarya.m maa ma.msthaa.h|


tadaa nikadiima.h p.r.s.tavaan etat katha.m bhavitu.m "saknoti?


etasminneva samaye.akasmaad aakaa"saat praca.n.daatyugravaayo.h "sabdavad eka.h "sabda aagatya yasmin g.rhe ta upaavi"san tad g.rha.m samasta.m vyaapnot|


ittha.m praarthanayaa yatra sthaane te sabhaayaam aasan tat sthaana.m praakampata; tata.h sarvve pavitre.naatmanaa paripuur.naa.h santa ii"svarasya kathaam ak.sobhe.na praacaarayan|


ekenaadvitiiyenaatmanaa yathaabhilaa.sam ekaikasmai janaayaikaika.m daana.m vitarataa taani sarvvaa.ni saadhyante|


manujasyaanta.hsthamaatmaana.m vinaa kena manujena tasya manujasya tattva.m budhyate? tadvadii"svarasyaatmaana.m vinaa kenaapii"svarasya tattva.m na budhyate|


sa dhaarmmiko .astiiti yadi yuuya.m jaaniitha tarhi ya.h ka"scid dharmmaacaara.m karoti sa tasmaat jaata ityapi jaaniita|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्