Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 3:34 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

34 ii"svare.na ya.h prerita.h saeva ii"svariiyakathaa.m kathayati yata ii"svara aatmaana.m tasmai aparimitam adadaat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 ईश्वरेण यः प्रेरितः सएव ईश्वरीयकथां कथयति यत ईश्वर आत्मानं तस्मै अपरिमितम् अददात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 ঈশ্ৱৰেণ যঃ প্ৰেৰিতঃ সএৱ ঈশ্ৱৰীযকথাং কথযতি যত ঈশ্ৱৰ আত্মানং তস্মৈ অপৰিমিতম্ অদদাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 ঈশ্ৱরেণ যঃ প্রেরিতঃ সএৱ ঈশ্ৱরীযকথাং কথযতি যত ঈশ্ৱর আত্মানং তস্মৈ অপরিমিতম্ অদদাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 ဤၑွရေဏ ယး ပြေရိတး သဧဝ ဤၑွရီယကထာံ ကထယတိ ယတ ဤၑွရ အာတ္မာနံ တသ္မဲ အပရိမိတမ် အဒဒါတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 IzvarENa yaH prEritaH saEva IzvarIyakathAM kathayati yata Izvara AtmAnaM tasmai aparimitam adadAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 3:34
29 अन्तरसन्दर्भाः  

kenaapi na virodha.m sa vivaada nca kari.syati| na ca raajapathe tena vacana.m "sraavayi.syate|


aatmaa tu parame"sasya madiiyopari vidyate| daridre.su susa.mvaada.m vaktu.m maa.m sobhi.siktavaan| bhagnaanta.h kara.naallokaan susvasthaan karttumeva ca| bandiik.rte.su loke.su mukte rgho.sayitu.m vaca.h| netraa.ni daatumandhebhyastraatu.m baddhajanaanapi|


apara nca tasya puur.nataayaa vaya.m sarvve krama"sa.h krama"sonugraha.m praaptaa.h|


kintu pitu rnirgata.m ya.m sahaayamarthaat satyamayam aatmaana.m pitu.h samiipaad yu.smaaka.m samiipe pre.sayi.syaami sa aagatya mayi pramaa.na.m daasyati|


tathaapyaha.m yathaartha.m kathayaami mama gamana.m yu.smaaka.m hitaarthameva, yato heto rgamane na k.rte sahaayo yu.smaaka.m samiipa.m naagami.syati kintu yadi gacchaami tarhi yu.smaaka.m samiipe ta.m pre.sayi.syaami|


ii"svaro jagato lokaan da.n.dayitu.m svaputra.m na pre.sya taan paritraatu.m pre.sitavaan|


pitaa yathaa svaya njiivii tathaa putraaya svaya njiivitvaadhikaara.m dattavaan|


tadaa yii"su.h pratyavocad upade"soya.m na mama kintu yo maa.m pre.sitavaan tasya|


ii"svarasya mukhaat satya.m vaakya.m "srutvaa yu.smaan j naapayaami yoha.m ta.m maa.m hantu.m ce.s.tadhve ibraahiim etaad.r"sa.m karmma na cakaara|


ya.h ka"scana ii"svariiyo loka.h sa ii"svariiyakathaayaa.m mano nidhatte yuuyam ii"svariiyalokaa na bhavatha tannidaanaat tatra na manaa.msi nidhadve|


sa svanidhanadu.hkhabhogaat param anekapratyayak.sapramaa.nau.h sva.m sajiiva.m dar"sayitvaa


phalata ii"svare.na pavitre.naatmanaa "saktyaa caabhi.sikto naasaratiiyayii"su.h sthaane sthaane bhraman sukriyaa.m kurvvan "saitaanaa kli.s.taan sarvvalokaan svasthaan akarot, yata ii"svarastasya sahaaya aasiit;


jiivanadaayakasyaatmano vyavasthaa khrii.s.tayii"sunaa paapamara.nayo rvyavasthaato maamamocayat|


sarvve.saa.m pavitralokaanaa.m k.sudratamaaya mahya.m varo.ayam adaayi yad bhinnajaatiiyaanaa.m madhye bodhaagayasya gu.nanidhe.h khrii.s.tasya ma"ngalavaarttaa.m pracaarayaami,


yata ii"svarasya k.rtsnaa puur.nataa muurttimatii khrii.s.te vasati|


pana rmaam avadat samaapta.m, aha.m ka.h k.sa"sca, aham aadiranta"sca ya.h pipaasati tasmaa aha.m jiivanadaayiprasrava.nasya toya.m vinaamuulya.m daasyaami|


anantara.m sa spha.tikavat nirmmalam am.rtatoyasya sroto maam a_ur"sayat tad ii"svarasya me.sa"saavakasya ca si.mhaasanaat nirgacchati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्