Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 3:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 jagato madhye jyoti.h praakaa"sata kintu manu.syaa.naa.m karmma.naa.m d.r.s.tatvaat te jyoti.sopi timire priiyante etadeva da.n.dasya kaara.naa.m bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 जगतो मध्ये ज्योतिः प्राकाशत किन्तु मनुष्याणां कर्म्मणां दृष्टत्वात् ते ज्योतिषोपि तिमिरे प्रीयन्ते एतदेव दण्डस्य कारणां भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 জগতো মধ্যে জ্যোতিঃ প্ৰাকাশত কিন্তু মনুষ্যাণাং কৰ্ম্মণাং দৃষ্টৎৱাৎ তে জ্যোতিষোপি তিমিৰে প্ৰীযন্তে এতদেৱ দণ্ডস্য কাৰণাং ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 জগতো মধ্যে জ্যোতিঃ প্রাকাশত কিন্তু মনুষ্যাণাং কর্ম্মণাং দৃষ্টৎৱাৎ তে জ্যোতিষোপি তিমিরে প্রীযন্তে এতদেৱ দণ্ডস্য কারণাং ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ဇဂတော မဓျေ ဇျောတိး ပြာကာၑတ ကိန္တု မနုၐျာဏာံ ကရ္မ္မဏာံ ဒၖၐ္ဋတွာတ် တေ ဇျောတိၐောပိ တိမိရေ ပြီယန္တေ ဧတဒေဝ ဒဏ္ဍသျ ကာရဏာံ ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 jagatO madhyE jyOtiH prAkAzata kintu manuSyANAM karmmaNAM dRSTatvAt tE jyOtiSOpi timirE prIyantE EtadEva daNPasya kAraNAM bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 3:19
33 अन्तरसन्दर्भाः  

yo daasa.h prabheाraaj naa.m j naatvaapi sajjito na ti.s.thati tadaaj naanusaare.na ca kaaryya.m na karoti sonekaan prahaaraan praapsyati;


tadaitaa.h sarvvaa.h kathaa.h "srutvaa lobhiphiruu"sinastamupajahasu.h|


sa jiivanasyaakaara.h, tacca jiivana.m manu.syaa.naa.m jyoti.h


tajjyotirandhakaare pracakaa"se kintvandhakaarastanna jagraaha|


adhunaa jagatosya vicaara: sampatsyate, adhunaasya jagata: patii raajyaat cyo.syati|


yata ii"svarasya pra"sa.msaato maanavaanaa.m pra"sa.msaayaa.m te.apriyanta|


yo jano maa.m pratyeti sa yathaandhakaare na ti.s.thati tadartham aha.m jyoti.hsvaruupo bhuutvaa jagatyasmin avatiir.navaan|


yuuyam ii"svaraat satkaara.m na ci.s.tatvaa kevala.m paraspara.m satkaaram ced aadadhvve tarhi katha.m vi"svasitu.m "saknutha?


yo jano nide"sa.m tasya grahii.syati mamopade"so matto bhavati kim ii"svaraad bhavati sa ganastajj naatu.m "sak.syati|


jagato lokaa yu.smaan .rtiiyitu.m na "sakruvanti kintu maameva .rtiiyante yataste.saa.m karmaa.ni du.s.taani tatra saak.syamidam aha.m dadaami|


tato yii"su.h punarapi lokebhya ittha.m kathayitum aarabhata jagatoha.m jyoti.hsvaruupo ya.h ka"scin matpa"scaada gacchati sa timire na bhramitvaa jiivanaruupaa.m diipti.m praapsyati|


aha.m yaavatkaala.m jagati ti.s.thaami taavatkaala.m jagato jyoti.hsvaruuposmi|


ye janaa etaad.r"sa.m karmma kurvvanti taeva m.rtiyogyaa ii"svarasya vicaaramiid.r"sa.m j naatvaapi ta etaad.r"sa.m karmma svaya.m kurvvanti kevalamiti nahi kintu taad.r"sakarmmakaari.su loke.svapi priiyante|


apara.m ye janaa.h satyadharmmam ag.rhiitvaa vipariitadharmmam g.rhlanti taad.r"saa virodhijanaa.h kopa.m krodha nca bhok.syante|


yato yaavanto maanavaa.h satyadharmme na vi"svasyaadharmme.na tu.syanti tai.h sarvvai rda.n.dabhaajanai rbhavitavya.m|


te caavi"svaasaad vaakyena skhalanti skhalane ca niyuktaa.h santi|


prathama.m yu.smaabhirida.m j naayataa.m yat "se.se kaale svecchaacaari.no nindakaa upasthaaya


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्