Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 3:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 apara nca muusaa yathaa praantare sarpa.m protthaapitavaan manu.syaputro.api tathaivotthaapitavya.h;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 अपरञ्च मूसा यथा प्रान्तरे सर्पं प्रोत्थापितवान् मनुष्यपुत्रोऽपि तथैवोत्थापितव्यः;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 অপৰঞ্চ মূসা যথা প্ৰান্তৰে সৰ্পং প্ৰোত্থাপিতৱান্ মনুষ্যপুত্ৰোঽপি তথৈৱোত্থাপিতৱ্যঃ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 অপরঞ্চ মূসা যথা প্রান্তরে সর্পং প্রোত্থাপিতৱান্ মনুষ্যপুত্রোঽপি তথৈৱোত্থাপিতৱ্যঃ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 အပရဉ္စ မူသာ ယထာ ပြာန္တရေ သရ္ပံ ပြောတ္ထာပိတဝါန် မနုၐျပုတြော'ပိ တထဲဝေါတ္ထာပိတဝျး;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 aparanjca mUsA yathA prAntarE sarpaM prOtthApitavAn manuSyaputrO'pi tathaivOtthApitavyaH;

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 3:14
16 अन्तरसन्दर्भाः  

tathaa satiittha.m gha.ti.syate dharmmapustakasya yadida.m vaakya.m tat katha.m sidhyet?


tato yii"su rjagaada, kro.s.tu.h sthaatu.m sthaana.m vidyate, vihaayaso viha"ngamaanaa.m nii.daani ca santi; kintu manu.syaputrasya "sira.h sthaapayitu.m sthaana.m na vidyate|


tam asmaaka.m pradhaanayaajakaa vicaarakaa"sca kenaapi prakaare.na kru"se viddhvaa tasya praa.naananaa"sayan tadiiyaa gha.tanaa.h;


eva.m sati yii"su.h svasya m.rtyau yaa.m kathaa.m kathitavaan saa saphalaabhavat|


yajjiivanabhak.sya.m svargaadaagacchat sohameva ida.m bhak.sya.m yo jano bhu"nktte sa nityajiivii bhavi.syati| puna"sca jagato jiivanaarthamaha.m yat svakiiyapi"sita.m daasyaami tadeva mayaa vitarita.m bhak.syam|


tato yii"surakathayad yadaa manu.syaputram uurdvva utthaapayi.syatha tadaaha.m sa pumaan kevala.h svaya.m kimapi karmma na karomi kintu taato yathaa "sik.sayati tadanusaare.na vaakyamida.m vadaamiiti ca yuuya.m j naatu.m "sak.syatha|


tasmin yii"sau ii"svarasya puurvvani"scitamantra.naaniruupa.naanusaare.na m.rtyau samarpite sati yuuya.m ta.m dh.rtvaa du.s.talokaanaa.m hastai.h kru"se vidhitvaahata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्