Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 21:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 anantara.m yii"sustaan avaadiit yuuyamaagatya bhu.mgdhva.m; tadaa saeva prabhuriti j naatatvaat tva.m ka.h? iti pra.s.tu.m "si.syaa.naa.m kasyaapi pragalbhataa naabhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 अनन्तरं यीशुस्तान् अवादीत् यूयमागत्य भुंग्ध्वं; तदा सएव प्रभुरिति ज्ञातत्वात् त्वं कः? इति प्रष्टुं शिष्याणां कस्यापि प्रगल्भता नाभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 অনন্তৰং যীশুস্তান্ অৱাদীৎ যূযমাগত্য ভুংগ্ধ্ৱং; তদা সএৱ প্ৰভুৰিতি জ্ঞাতৎৱাৎ ৎৱং কঃ? ইতি প্ৰষ্টুং শিষ্যাণাং কস্যাপি প্ৰগল্ভতা নাভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 অনন্তরং যীশুস্তান্ অৱাদীৎ যূযমাগত্য ভুংগ্ধ্ৱং; তদা সএৱ প্রভুরিতি জ্ঞাতৎৱাৎ ৎৱং কঃ? ইতি প্রষ্টুং শিষ্যাণাং কস্যাপি প্রগল্ভতা নাভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 အနန္တရံ ယီၑုသ္တာန် အဝါဒီတ် ယူယမာဂတျ ဘုံဂ္ဓွံ; တဒါ သဧဝ ပြဘုရိတိ ဇ္ဉာတတွာတ် တွံ ကး? ဣတိ ပြၐ္ဋုံ ၑိၐျာဏာံ ကသျာပိ ပြဂလ္ဘတာ နာဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 anantaraM yIzustAn avAdIt yUyamAgatya bhuMgdhvaM; tadA saEva prabhuriti jnjAtatvAt tvaM kaH? iti praSTuM ziSyANAM kasyApi pragalbhatA nAbhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 21:12
9 अन्तरसन्दर्भाः  

taddinamaarabhya ta.m kimapi vaakya.m pra.s.tu.m kasyaapi saahaso naabhavat|


kintu tatkathaa.m te naabudhyanta pra.s.tu nca bibhya.h|


kintu te taa.m kathaa.m na bubudhire, spa.s.tatvaabhaavaat tasyaa abhipraayaste.saa.m bodhagamyo na babhuuva; tasyaa aa"saya.h ka ityapi te bhayaat pra.s.tu.m na "seku.h|


nigadite yii"suste.saa.m pra"snecchaa.m j naatvaa tebhyo.akathayat kiyatkaalaat para.m maa.m dra.s.tu.m na lapsyadhve, kintu kiyatkaalaat para.m puuna rdra.s.tu.m lapsyadhve, yaamimaa.m kathaamakathaya.m tasyaa abhipraaya.m ki.m yuuya.m paraspara.m m.rgayadhve?


ata.h "simonpitara.h paraav.rtya gatvaa b.rhadbhistripa ncaa"sadadhika"satamatsyai.h paripuur.na.m tajjaalam aak.r.syodatolayat kintvetaavadbhi rmatsyairapi jaala.m naachidyata|


bhojane samaapte sati yii"su.h "simonpitara.m p.r.s.tavaan, he yuunasa.h putra "simon tva.m kim etebhyodhika.m mayi priiyase? tata.h sa uditavaan satya.m prabho tvayi priiye.aha.m tad bhavaan jaanaati; tadaa yii"surakathayat tarhi mama me.sa"saavakaga.na.m paalaya|


etasmin samaye "si.syaa aagatya tathaa striyaa saarddha.m tasya kathopakathane mahaa"scaryyam amanyanta tathaapi bhavaan kimicchati? yadvaa kimartham etayaa saarddha.m kathaa.m kathayati? iti kopi naap.rcchat|


sarvvalokaanaa.m nika.ta iti na hi, kintu tasmin "sma"saanaadutthite sati tena saarddha.m bhojana.m paana nca k.rtavanta etaad.r"saa ii"svarasya manoniitaa.h saak.si.no ye vayam asmaaka.m nika.te tamadar"sayat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्