Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 20:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 anantara.m saptaahasya prathamadine .atipratyuu.se .andhakaare ti.s.thati magdaliinii mariyam tasya "sma"saanasya nika.ta.m gatvaa "sma"saanasya mukhaat prastaramapasaaritam apa"syat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अनन्तरं सप्ताहस्य प्रथमदिने ऽतिप्रत्यूषे ऽन्धकारे तिष्ठति मग्दलीनी मरियम् तस्य श्मशानस्य निकटं गत्वा श्मशानस्य मुखात् प्रस्तरमपसारितम् अपश्यत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অনন্তৰং সপ্তাহস্য প্ৰথমদিনে ঽতিপ্ৰত্যূষে ঽন্ধকাৰে তিষ্ঠতি মগ্দলীনী মৰিযম্ তস্য শ্মশানস্য নিকটং গৎৱা শ্মশানস্য মুখাৎ প্ৰস্তৰমপসাৰিতম্ অপশ্যৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অনন্তরং সপ্তাহস্য প্রথমদিনে ঽতিপ্রত্যূষে ঽন্ধকারে তিষ্ঠতি মগ্দলীনী মরিযম্ তস্য শ্মশানস্য নিকটং গৎৱা শ্মশানস্য মুখাৎ প্রস্তরমপসারিতম্ অপশ্যৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အနန္တရံ သပ္တာဟသျ ပြထမဒိနေ 'တိပြတျူၐေ 'န္ဓကာရေ တိၐ္ဌတိ မဂ္ဒလီနီ မရိယမ် တသျ ၑ္မၑာနသျ နိကဋံ ဂတွာ ၑ္မၑာနသျ မုခါတ် ပြသ္တရမပသာရိတမ် အပၑျတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 anantaraM saptAhasya prathamadinE 'tipratyUSE 'ndhakArE tiSThati magdalInI mariyam tasya zmazAnasya nikaTaM gatvA zmazAnasya mukhAt prastaramapasAritam apazyat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 20:1
19 अन्तरसन्दर्भाः  

magdaliinii mariyam yaakuubyo"syo rmaataa yaa mariyam sibadiyaputrayo rmaataa ca yo.sita etaa duure ti.s.thantyo dad.r"su.h|


svaartha.m "saile yat "sma"saana.m cakhaana, tanmadhye tatkaaya.m nidhaaya tasya dvaari v.rhatpaa.saa.na.m dadau|


tasmaat t.rtiiyadina.m yaavat tat "sma"saana.m rak.situmaadi"satu, nocet tacchi.syaa yaaminyaamaagatya ta.m h.rtvaa lokaan vadi.syanti, sa "sma"saanaadudati.s.that, tathaa sati prathamabhraante.h "se.siiyabhraanti rmahatii bhavi.syati|


tataste gatvaa tadduuाrapaa.saa.na.m mudraa"nkita.m k.rtvaa rak.siga.na.m niyojya "sma"saana.m rak.sayaamaasu.h|


tata.h para.m vi"sraamavaarasya "se.se saptaahaprathamadinasya prabhote jaate magdaliinii mariyam anyamariyam ca "sma"saana.m dra.s.tumaagataa|


tadaa mahaan bhuukampo.abhavat; parame"svariiyaduuta.h svargaadavaruhya "sma"saanadvaaraat paa.saa.namapasaaryya taduparyyupavive"sa|


pa"scaat sa suuk.sma.m vaasa.h kriitvaa yii"so.h kaayamavarohya tena vaasasaa ve.s.taayitvaa girau khaata"sma"saane sthaapitavaan paa.saa.na.m lo.thayitvaa dvaari nidadhe|


apara.m yii"su.h saptaahaprathamadine pratyuu.se "sma"saanaadutthaaya yasyaa.h saptabhuutaastyaajitaastasyai magdaliiniimariyame prathama.m dar"sana.m dadau|


tato yii"su.h punarantardiirgha.m ni"svasya "sma"saanaantikam agacchat| tat "sma"saanam eka.m gahvara.m tanmukhe paa.saa.na eka aasiit|


tadaa m.rtasya "sma"saanaat paa.saa.no.apasaarite yii"suruurdvva.m pa"syan akathayat, he pita rmama nevesanam a"s.r.no.h kaara.naadasmaat tvaa.m dhanya.m vadaami|


tadaanii.m yii"so rmaataa maatu rbhaginii ca yaa kliyapaa bhaaryyaa mariyam magdaliinii mariyam ca etaastasya kru"sasya sannidhau samati.s.than|


aparam a.s.tame.ahni gate sati thomaasahita.h "si.syaga.na ekatra militvaa dvaara.m ruddhvaabhyantara aasiit, etarhi yii"suste.saa.m madhyasthaane ti.s.than akathayat, yu.smaaka.m ku"sala.m bhuuyaat|


saptaahasya prathamadine puupaan bha.mktu "si.sye.su milite.su paula.h paradine tasmaat prasthaatum udyata.h san tadahni praaye.na k.sapaayaa yaamadvaya.m yaavat "si.syebhyo dharmmakathaam akathayat|


mamaagamanakaale yad arthasa.mgraho na bhavet tannimitta.m yu.smaakamekaikena svasampadaanusaaraat sa ncaya.m k.rtvaa saptaahasya prathamadivase svasamiipe ki ncit nik.sipyataa.m|


tatra prabho rdine aatmanaavi.s.to .aha.m svapa"scaat tuuriidhvanivat mahaaravam a"srau.sa.m,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्