Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 2:24 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

24 kintu sa te.saa.m kare.su sva.m na samarpayat, yata.h sa sarvvaanavait|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 किन्तु स तेषां करेषु स्वं न समर्पयत्, यतः स सर्व्वानवैत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 কিন্তু স তেষাং কৰেষু স্ৱং ন সমৰ্পযৎ, যতঃ স সৰ্ৱ্ৱানৱৈৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 কিন্তু স তেষাং করেষু স্ৱং ন সমর্পযৎ, যতঃ স সর্ৱ্ৱানৱৈৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ကိန္တု သ တေၐာံ ကရေၐု သွံ န သမရ္ပယတ်, ယတး သ သရွွာနဝဲတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 kintu sa tESAM karESu svaM na samarpayat, yataH sa sarvvAnavait|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 2:24
21 अन्तरसन्दर्भाः  

tata.h sa te.saam etaad.r"sii.m cintaa.m vij naaya kathitavaan, yuuya.m mana.hsu k.rta etaad.r"sii.m kucintaa.m kurutha?


ittha.m te vitarkayanti yii"sustatk.sa.na.m manasaa tad budvvaa taanavadad yuuyamanta.hkara.nai.h kuta etaani vitarkayatha?


pa"scaat sa ta.m yi"so.h samiipam aanayat| tadaa yii"susta.m d.r.s.tvaavadat tva.m yuunasa.h putra.h "simon kintu tvannaamadheya.m kaiphaa.h vaa pitara.h arthaat prastaro bhavi.syati|


bhavaan sarvvaj na.h kenacit p.r.s.to bhavitumapi bhavata.h prayojana.m naastiityadhunaasmaaka.m sthiraj naana.m jaata.m tasmaad bhavaan ii"svarasya samiipaad aagatavaan ityatra vaya.m vi"svasima.h|


pa"scaat sa t.rtiiyavaara.m p.r.s.tavaan, he yuunasa.h putra "simon tva.m ki.m mayi priiyase? etadvaakya.m t.rtiiyavaara.m p.r.s.tavaan tasmaat pitaro du.hkhito bhuutvaa.akathayat he prabho bhavata.h kimapyagocara.m naasti tvayyaha.m priiye tad bhavaan jaanaati; tato yii"suravadat tarhi mama me.saga.na.m paalaya|


tato yii"suuravadadyaahi tava patimaahuuya sthaane.atraagaccha|


aha.m yu.smaan jaanaami; yu.smaakamantara ii"svaraprema naasti|


ataeva lokaa aagatya tamaakramya raajaana.m kari.syanti yii"suste.saam iid.r"sa.m maanasa.m vij naaya puna"sca parvvatam ekaakii gatavaan|


kintu yu.smaaka.m madhye kecana avi"svaasina.h santi ke ke na vi"svasanti ko vaa ta.m parakare.su samarpayi.syati taan yii"suraaprathamaad vetti|


he sarvvaantaryyaamin parame"svara, yihuudaa.h sevanapreritatvapadacyuta.h


antaryyaamii"svaro yathaasmabhya.m tathaa bhinnade"siiyebhya.h pavitramaatmaana.m pradaaya vi"svaasena te.saam anta.hkara.naani pavitraa.ni k.rtvaa


apara.m yasya samiipe sviiyaa sviiyaa kathaasmaabhi.h kathayitavyaa tasyaagocara.h ko.api praa.nii naasti tasya d.r.s.tau sarvvamevaanaav.rta.m prakaa"sita ncaaste|


tasyaa.h santaanaa.m"sca m.rtyunaa hani.syaami| tenaaham anta.hkara.naanaa.m manasaa ncaanusandhaanakaarii yu.smaakamekaikasmai ca svakriyaa.naa.m phala.m mayaa daatavyamiti sarvvaa.h samitayo j naasyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्