Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 2:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 va.nijaa.m mudraadi vikiiryya aasanaani nyuubjiik.rtya paaraavatavikrayibhyo.akathayad asmaat sthaanaat sarvaa.nyetaani nayata, mama pitug.rha.m vaa.nijyag.rha.m maa kaar.s.ta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 वणिजां मुद्रादि विकीर्य्य आसनानि न्यूब्जीकृत्य पारावतविक्रयिभ्योऽकथयद् अस्मात् स्थानात् सर्वाण्येतानि नयत, मम पितुगृहं वाणिज्यगृहं मा कार्ष्ट।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 ৱণিজাং মুদ্ৰাদি ৱিকীৰ্য্য আসনানি ন্যূব্জীকৃত্য পাৰাৱতৱিক্ৰযিভ্যোঽকথযদ্ অস্মাৎ স্থানাৎ সৰ্ৱাণ্যেতানি নযত, মম পিতুগৃহং ৱাণিজ্যগৃহং মা কাৰ্ষ্ট|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 ৱণিজাং মুদ্রাদি ৱিকীর্য্য আসনানি ন্যূব্জীকৃত্য পারাৱতৱিক্রযিভ্যোঽকথযদ্ অস্মাৎ স্থানাৎ সর্ৱাণ্যেতানি নযত, মম পিতুগৃহং ৱাণিজ্যগৃহং মা কার্ষ্ট|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ဝဏိဇာံ မုဒြာဒိ ဝိကီရျျ အာသနာနိ နျူဗ္ဇီကၖတျ ပါရာဝတဝိကြယိဘျော'ကထယဒ် အသ္မာတ် သ္ထာနာတ် သရွာဏျေတာနိ နယတ, မမ ပိတုဂၖဟံ ဝါဏိဇျဂၖဟံ မာ ကာရ္ၐ္ဋ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 vaNijAM mudrAdi vikIryya AsanAni nyUbjIkRtya pArAvatavikrayibhyO'kathayad asmAt sthAnAt sarvANyEtAni nayata, mama pitugRhaM vANijyagRhaM mA kArSTa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 2:16
17 अन्तरसन्दर्भाः  

anantara.m yii"surii"svarasya mandira.m pravi"sya tanmadhyaat krayavikrayi.no vahi"scakaara; va.nijaa.m mudraasanaanii kapotavikrayi.naa ncasanaanii ca nyuvjayaamaasa|


apara.m taanuvaaca, e.saa lipiraaste, "mama g.rha.m praarthanaag.rhamiti vikhyaasyati", kintu yuuya.m tad dasyuunaa.m gahvara.m k.rtavanta.h|


tathapi te tucchiik.rtya kecit nijak.setra.m kecid vaa.nijya.m prati svasvamaarge.na calitavanta.h|


lokaanupadi"san jagaada, mama g.rha.m sarvvajaatiiyaanaa.m praarthanaag.rham iti naamnaa prathita.m bhavi.syati etat ki.m "saastre likhita.m naasti? kintu yuuya.m tadeva coraa.naa.m gahvara.m kurutha|


tata.h sovadat kuto maam anvaicchata.m? piturg.rhe mayaa sthaatavyam etat ki.m yuvaabhyaa.m na j naayate?


yo mama pitaa taan mahya.m dattavaan sa sarvvasmaat mahaan, kopi mama pitu.h karaat taan harttu.m na "sak.syati|


rajjubhi.h ka"saa.m nirmmaaya sarvvagome.saadibhi.h saarddha.m taan mandiraad duuriik.rtavaan|


tadaa yii"suravadat maa.m maa dhara, idaanii.m pitu.h samiipe uurddhvagamana.m na karomi kintu yo mama yu.smaaka nca pitaa mama yu.smaaka nce"svarastasya nika.ta uurddhvagamana.m karttum udyatosmi, imaa.m kathaa.m tva.m gatvaa mama bhraat.rga.na.m j naapaya|


yii"sustaanaakhyat mama pitaa yat kaaryya.m karoti tadanuruupam ahamapi karoti|


tato yii"su.h pratyavaadiit naaha.m bhuutagrasta.h kintu nijataata.m sammanye tasmaad yuuya.m maam apamanyadhve|


taad.r"saad bhaavaad iir.syaavirodhaapavaadadu.s.taasuuyaa bhra.s.tamanasaa.m satyaj naanahiinaanaam ii"svarabhakti.m laabhopaayam iva manyamaanaanaa.m lokaanaa.m vivaadaa"sca jaayante taad.r"sebhyo lokebhyastva.m p.rthak ti.s.tha|


apara nca te lobhaat kaapa.tyavaakyai ryu.smatto laabha.m kari.syante kintu te.saa.m puraatanada.n.daaj naa na vilambate te.saa.m vinaa"sa"sca na nidraati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्