Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 18:33 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

33 tadanantara.m piilaata.h punarapi tad raajag.rha.m gatvaa yii"sumaahuuya p.r.s.tavaan tva.m ki.m yihuudiiyaanaa.m raajaa?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 तदनन्तरं पीलातः पुनरपि तद् राजगृहं गत्वा यीशुमाहूय पृष्टवान् त्वं किं यिहूदीयानां राजा?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 তদনন্তৰং পীলাতঃ পুনৰপি তদ্ ৰাজগৃহং গৎৱা যীশুমাহূয পৃষ্টৱান্ ৎৱং কিং যিহূদীযানাং ৰাজা?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 তদনন্তরং পীলাতঃ পুনরপি তদ্ রাজগৃহং গৎৱা যীশুমাহূয পৃষ্টৱান্ ৎৱং কিং যিহূদীযানাং রাজা?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 တဒနန္တရံ ပီလာတး ပုနရပိ တဒ် ရာဇဂၖဟံ ဂတွာ ယီၑုမာဟူယ ပၖၐ္ဋဝါန် တွံ ကိံ ယိဟူဒီယာနာံ ရာဇာ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 tadanantaraM pIlAtaH punarapi tad rAjagRhaM gatvA yIzumAhUya pRSTavAn tvaM kiM yihUdIyAnAM rAjA?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 18:33
25 अन्तरसन्दर्भाः  

anantara.m yii"sau tadadhipate.h sammukha upati.s.thati sa ta.m papraccha, tva.m ki.m yihuudiiyaanaa.m raajaa? tadaa yii"sustamavadat, tva.m satyamuktavaan|


anantaram adhipate.h senaa adhipate rg.rha.m yii"sumaaniiya tasya samiipe senaasamuuha.m sa.mjag.rhu.h|


tadaa piilaatasta.m p.r.s.tavaan tva.m ki.m yihuudiiyalokaanaa.m raajaa? tata.h sa pratyuktavaan satya.m vadasi|


svamabhi.sikta.m raajaana.m vadanta.m kaimararaajaaya karadaana.m ni.sedhanta.m raajyaviparyyaya.m kurttu.m pravarttamaanam ena praaptaa vaya.m|


nithanel acakathat, he guro bhavaan nitaantam ii"svarasya putrosi, bhavaan israayelva.m"sasya raajaa|


kharjjuurapatraadyaaniiya ta.m saak.saat karttu.m bahiraagatya jaya jayeti vaaca.m proccai rvaktum aarabhanta, israayelo yo raajaa parame"svarasya naamnaagacchati sa dhanya.h|


iti "saastriiyavacanaanusaare.na yii"sureka.m yuvagarddabha.m praapya taduparyyaarohat|


yii"su.h pratyavadat tvam etaa.m kathaa.m svata.h kathayasi kimanya.h ka"scin mayi kathitavaan?


tadaa piilaata.h kathitavaan, tarhi tva.m raajaa bhavasi? yii"su.h pratyuktavaan tva.m satya.m kathayasi, raajaaha.m bhavaami; satyataayaa.m saak.sya.m daatu.m jani.m g.rhiitvaa jagatyasmin avatiir.navaan, tasmaat satyadharmmapak.sapaatino mama kathaa.m "s.r.nvanti|


tadaa satya.m ki.m? etaa.m kathaa.m pa.s.tvaa piilaata.h punarapi bahirgatvaa yihuudiiyaan abhaa.sata, aha.m tasya kamapyaparaadha.m na praapnomi|


tadaarabhya piilaatasta.m mocayitu.m ce.s.titavaan kintu yihuudiiyaa ruvanto vyaaharan yadiima.m maanava.m tyajasi tarhi tva.m kaisarasya mitra.m na bhavasi, yo jana.h sva.m raajaana.m vakti saeva kaimarasya viruddhaa.m kathaa.m kathayati|


he yihuudiiyaanaa.m raajan namaskaara ityuktvaa ta.m cape.tenaahantum aarabhata|


tadaa piilaata.h punarapi bahirgatvaa lokaan avadat, asya kamapyaparaadha.m na labhe.aha.m, pa"syata tad yu.smaan j naapayitu.m yu.smaaka.m sannidhau bahirenam aanayaami|


san punarapi raajag.rha aagatya yii"su.m p.r.s.tavaan tva.m kutratyo loka.h? kintu yii"sastasya kimapi pratyuttara.m naavadat|


apara.m sarvve.saa.m jiivayiturii"svarasya saak.saad ya"sca khrii.s.to yii"su.h pantiiyapiilaatasya samak.sam uttamaa.m pratij naa.m sviik.rtavaan tasya saak.saad aha.m tvaam idam aaj naapayaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्