Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 18:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 tadaa "simonpitaro.anyaika"si.sya"sca yii"so.h pa"scaad agacchataa.m tasyaanya"si.syasya mahaayaajakena paricitatvaat sa yii"sunaa saha mahaayaajakasyaa.t.taalikaa.m praavi"sat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 तदा शिमोन्पितरोऽन्यैकशिष्यश्च यीशोः पश्चाद् अगच्छतां तस्यान्यशिष्यस्य महायाजकेन परिचितत्वात् स यीशुना सह महायाजकस्याट्टालिकां प्राविशत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 তদা শিমোন্পিতৰোঽন্যৈকশিষ্যশ্চ যীশোঃ পশ্চাদ্ অগচ্ছতাং তস্যান্যশিষ্যস্য মহাযাজকেন পৰিচিতৎৱাৎ স যীশুনা সহ মহাযাজকস্যাট্টালিকাং প্ৰাৱিশৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 তদা শিমোন্পিতরোঽন্যৈকশিষ্যশ্চ যীশোঃ পশ্চাদ্ অগচ্ছতাং তস্যান্যশিষ্যস্য মহাযাজকেন পরিচিতৎৱাৎ স যীশুনা সহ মহাযাজকস্যাট্টালিকাং প্রাৱিশৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တဒါ ၑိမောန္ပိတရော'နျဲကၑိၐျၑ္စ ယီၑေား ပၑ္စာဒ် အဂစ္ဆတာံ တသျာနျၑိၐျသျ မဟာယာဇကေန ပရိစိတတွာတ် သ ယီၑုနာ သဟ မဟာယာဇကသျာဋ္ဋာလိကာံ ပြာဝိၑတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tadA zimOnpitarO'nyaikaziSyazca yIzOH pazcAd agacchatAM tasyAnyaziSyasya mahAyAjakEna paricitatvAt sa yIzunA saha mahAyAjakasyATTAlikAM prAvizat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 18:15
6 अन्तरसन्दर्भाः  

tata.h para.m pradhaanayaajakaadhyaapakapraa nca.h kiyaphaanaamno mahaayaajakasyaa.t.taalikaayaa.m militvaa


pitaro duure tatpa"scaad itvaa mahaayaajakasyaa.t.taalikaa.m pravi"sya ki"nkarai.h sahopavi"sya vahnitaapa.m jagraaha|


atha te ta.m dh.rtvaa mahaayaajakasya nive"sana.m ninyu.h| tata.h pitaro duure duure pa"scaaditvaa


puurvva.m haanan sabandhana.m ta.m kiyaphaamahaayaajakasya samiipa.m prai.sayat|


tadanantara.m pratyuu.se te kiyaphaag.rhaad adhipate rg.rha.m yii"sum anayan kintu yasmin a"sucitve jaate tai rnistaarotsave na bhoktavya.m, tasya bhayaad yihuudiiyaastadg.rha.m naavi"san|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्