Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 18:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 tadaa sainyaga.na.h senaapati ryihuudiiyaanaa.m padaataya"sca yii"su.m gh.rtvaa baddhvaa haanannaamna.h kiyaphaa.h "sva"surasya samiipa.m prathamam anayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 तदा सैन्यगणः सेनापति र्यिहूदीयानां पदातयश्च यीशुं घृत्वा बद्ध्वा हानन्नाम्नः कियफाः श्वशुरस्य समीपं प्रथमम् अनयन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তদা সৈন্যগণঃ সেনাপতি ৰ্যিহূদীযানাং পদাতযশ্চ যীশুং ঘৃৎৱা বদ্ধ্ৱা হানন্নাম্নঃ কিযফাঃ শ্ৱশুৰস্য সমীপং প্ৰথমম্ অনযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তদা সৈন্যগণঃ সেনাপতি র্যিহূদীযানাং পদাতযশ্চ যীশুং ঘৃৎৱা বদ্ধ্ৱা হানন্নাম্নঃ কিযফাঃ শ্ৱশুরস্য সমীপং প্রথমম্ অনযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တဒါ သဲနျဂဏး သေနာပတိ ရျိဟူဒီယာနာံ ပဒါတယၑ္စ ယီၑုံ ဃၖတွာ ဗဒ္ဓွာ ဟာနန္နာမ္နး ကိယဖား ၑွၑုရသျ သမီပံ ပြထမမ် အနယန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tadA sainyagaNaH sEnApati ryihUdIyAnAM padAtayazca yIzuM ghRtvA baddhvA hAnannAmnaH kiyaphAH zvazurasya samIpaM prathamam anayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 18:12
17 अन्तरसन्दर्भाः  

anantara.m te manujaa yii"su.m dh.rtvaa yatraadhyaapakapraa nca.h pari.sada.m kurvvanta upaavi"san tatra kiyaphaanaaाmakamahaayaajakasyaantika.m ninyu.h|


ta.m badvvaa niitvaa pantiiyapiilaataakhyaadhipe samarpayaamaasu.h|


anantaram adhipate.h senaa adhipate rg.rha.m yii"sumaaniiya tasya samiipe senaasamuuha.m sa.mjag.rhu.h|


apara nca yasmin sthaane pradhaanayaajakaa upaadhyaayaa.h praaciinalokaa"sca mahaayaajakena saha sadasi sthitaastasmin sthaane mahaayaajakasya samiipa.m yii"su.m ninyu.h|


atha prabhaate sati pradhaanayaajakaa.h praa nca upaadhyaayaa.h sarvve mantri.na"sca sabhaa.m k.rtvaa yii"suृ.m bandhayitva piilaataakhyasya de"saadhipate.h savidha.m niitvaa samarpayaamaasu.h|


atha te ta.m dh.rtvaa mahaayaajakasya nive"sana.m ninyu.h| tata.h pitaro duure duure pa"scaaditvaa


tadaa sa yihuudaa.h sainyaga.na.m pradhaanayaajakaanaa.m phiruu"sinaa nca padaatiga.na nca g.rhiitvaa pradiipaan ulkaan astraa.ni caadaaya tasmin sthaana upasthitavaan|


kaisariyaanagara itaaliyaakhyasainyaantargata.h kar.niiliyanaamaa senaapatiraasiit


te.su ta.m hantumudyateे.su yiruu"saalamnagare mahaanupadravo jaata iti vaarttaayaa.m sahasrasenaapate.h kar.nagocariibhuutaayaa.m satyaa.m sa tatk.sa.naat sainyaani senaapatiga.na nca g.rhiitvaa javenaagatavaan|


paulasya durgaanayanasamaye sa tasmai sahasrasenaapataye kathitavaan, bhavata.h purastaat kathaa.m kathayitu.m kim anumanyate? sa tamap.rcchat tva.m ki.m yuunaaniiyaa.m bhaa.saa.m jaanaasi?


tasmaad atiiva bhinnavaakyatve sati te paula.m kha.n.da.m kha.n.da.m kari.syantiityaa"sa"nkayaa sahasrasenaapati.h senaaga.na.m tatsthaana.m yaatu.m sabhaato balaat paula.m dh.rtvaa durga.m neta ncaaj naapayat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्