Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 17:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 tva.m yathaa maa.m jagati prairayastathaahamapi taan jagati prairaya.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 त्वं यथा मां जगति प्रैरयस्तथाहमपि तान् जगति प्रैरयं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 ৎৱং যথা মাং জগতি প্ৰৈৰযস্তথাহমপি তান্ জগতি প্ৰৈৰযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 ৎৱং যথা মাং জগতি প্রৈরযস্তথাহমপি তান্ জগতি প্রৈরযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တွံ ယထာ မာံ ဇဂတိ ပြဲရယသ္တထာဟမပိ တာန် ဇဂတိ ပြဲရယံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tvaM yathA mAM jagati prairayastathAhamapi tAn jagati prairayaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 17:18
13 अन्तरसन्दर्भाः  

etaan dvaada"sa"si.syaan yii"su.h pre.sayan ityaaj naapayat, yuuyam anyade"siiyaanaa.m padavii.m "semiro.niiyaanaa.m kimapi nagara nca na pravi"sye


pa"syata, yu.smaakamantikam aha.m bhavi.syadvaadino buddhimata upaadhyaayaa.m"sca pre.sayi.syaami, kintu te.saa.m katipayaa yu.smaabhi rghaani.syante, kru"se ca ghaani.syante, kecid bhajanabhavane ka.saabhiraaghaani.syante, nagare nagare taa.di.syante ca;


he pitaste.saa.m sarvve.saam ekatva.m bhavatu tava yathaa mayi mama ca yathaa tvayyekatva.m tathaa te.saamapyaavayorekatva.m bhavatu tena tva.m maa.m preritavaan iti jagato lokaa.h pratiyantu|


tadartha.m tva.m ya.m mahimaana.m mahyam adadaasta.m mahimaanam ahamapi tebhyo dattavaan|


he yathaarthika pita rjagato lokaistvayyaj naatepi tvaamaha.m jaane tva.m maa.m preritavaan itiime "si.syaa jaananti|


yastvam advitiiya.h satya ii"svarastvayaa prerita"sca yii"su.h khrii.s.ta etayorubhayo.h paricaye praapte.anantaayu rbhavati|


mahya.m yamupade"sam adadaa ahamapi tebhyastamupade"sam adadaa.m tepi tamag.rhlan tvattoha.m nirgatya tvayaa preritobhavam atra ca vya"svasan|


yii"su.h punaravadad yu.smaaka.m kalyaa.na.m bhuuyaat pitaa yathaa maa.m prai.sayat tathaahamapi yu.smaan pre.sayaami|


ii"svaro jagato lokaan da.n.dayitu.m svaputra.m na pre.sya taan paritraatu.m pre.sitavaan|


yatra yuuya.m na paryya"sraamyata taad.r"sa.m "sasya.m chettu.m yu.smaan prairayam anye janaa.hparyya"sraamyan yuuya.m te.saa.m "sragasya phalam alabhadhvam|


ato vaya.m khrii.s.tasya vinimayena dautya.m karmma sampaadayaamahe, ii"svara"scaasmaabhi ryu.smaan yaayaacyate tata.h khrii.s.tasya vinimayena vaya.m yu.smaan praarthayaamahe yuuyamii"svare.na sandhatta|


tadvaaraa khrii.s.tena bhinnajaatiiyaa anyai.h saarddham ekaadhikaaraa eka"sariiraa ekasyaa.h pratij naayaa a.m"sina"sca bhavi.syantiiti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्