Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 16:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 tathaapyaha.m yathaartha.m kathayaami mama gamana.m yu.smaaka.m hitaarthameva, yato heto rgamane na k.rte sahaayo yu.smaaka.m samiipa.m naagami.syati kintu yadi gacchaami tarhi yu.smaaka.m samiipe ta.m pre.sayi.syaami|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 तथाप्यहं यथार्थं कथयामि मम गमनं युष्माकं हितार्थमेव, यतो हेतो र्गमने न कृते सहायो युष्माकं समीपं नागमिष्यति किन्तु यदि गच्छामि तर्हि युष्माकं समीपे तं प्रेषयिष्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 তথাপ্যহং যথাৰ্থং কথযামি মম গমনং যুষ্মাকং হিতাৰ্থমেৱ, যতো হেতো ৰ্গমনে ন কৃতে সহাযো যুষ্মাকং সমীপং নাগমিষ্যতি কিন্তু যদি গচ্ছামি তৰ্হি যুষ্মাকং সমীপে তং প্ৰেষযিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 তথাপ্যহং যথার্থং কথযামি মম গমনং যুষ্মাকং হিতার্থমেৱ, যতো হেতো র্গমনে ন কৃতে সহাযো যুষ্মাকং সমীপং নাগমিষ্যতি কিন্তু যদি গচ্ছামি তর্হি যুষ্মাকং সমীপে তং প্রেষযিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 တထာပျဟံ ယထာရ္ထံ ကထယာမိ မမ ဂမနံ ယုၐ္မာကံ ဟိတာရ္ထမေဝ, ယတော ဟေတော ရ္ဂမနေ န ကၖတေ သဟာယော ယုၐ္မာကံ သမီပံ နာဂမိၐျတိ ကိန္တု ယဒိ ဂစ္ဆာမိ တရှိ ယုၐ္မာကံ သမီပေ တံ ပြေၐယိၐျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 tathApyahaM yathArthaM kathayAmi mama gamanaM yuSmAkaM hitArthamEva, yatO hEtO rgamanE na kRtE sahAyO yuSmAkaM samIpaM nAgamiSyati kintu yadi gacchAmi tarhi yuSmAkaM samIpE taM prESayiSyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 16:7
19 अन्तरसन्दर्भाः  

apara nca pa"syata pitraa yat pratij naata.m tat pre.sayi.syaami, ataeva yaavatkaala.m yuuya.m svargiiyaa.m "sakti.m na praapsyatha taavatkaala.m yiruu"saalamnagare ti.s.thata|


apara nca yathaartha.m vacmi, eliyasya jiivanakaale yadaa saarddhatritayavar.saa.ni yaavat jaladapratibandhaat sarvvasmin de"se mahaadurbhik.sam ajani.s.ta tadaaniim israayelo de"sasya madhye bahvyo vidhavaa aasan,


kintu yu.smaanaha.m yathaartha.m vadaami, ii"svariiyaraajatva.m na d.r.s.tavaa m.rtyu.m naasvaadi.syante, etaad.r"saa.h kiyanto lokaa atra sthane.api da.n.daayamaanaa.h santi|


kintvita.h para.m pitraa ya.h sahaayo.arthaat pavitra aatmaa mama naamni prerayi.syati sa sarvva.m "sik.sayitvaa mayoktaa.h samastaa.h kathaa yu.smaan smaarayi.syati|


aha.m gatvaa punarapi yu.smaaka.m samiipam aagami.syaami mayokta.m vaakyamida.m yuuyam a"srau.s.ta; yadi mayyapre.syadhva.m tarhyaha.m pitu.h samiipa.m gacchaami mamaasyaa.m kathaayaa.m yuuyam ahlaadi.syadhva.m yato mama pitaa mattopi mahaan|


yadi gatvaaha.m yu.smannimitta.m sthaana.m sajjayaami tarhi panaraagatya yu.smaan svasamiipa.m ne.syaami, tato yatraaha.m ti.s.thaami tatra yuuyamapi sthaasyatha|


kintu pitu rnirgata.m ya.m sahaayamarthaat satyamayam aatmaana.m pitu.h samiipaad yu.smaaka.m samiipe pre.sayi.syaami sa aagatya mayi pramaa.na.m daasyati|


tata.h sa aagatya paapapu.nyada.n.de.su jagato lokaanaa.m prabodha.m janayi.syati|


ye tasmin vi"svasanti ta aatmaana.m praapsyantiityarthe sa ida.m vaakya.m vyaah.rtavaan etatkaala.m yaavad yii"su rvibhava.m na praaptastasmaat pavitra aatmaa naadiiyata|


tadaa pitara imaa.m kathaa.m kathayitum aarabdhavaan, ii"svaro manu.syaa.naam apak.sapaatii san


sa ii"svarasya dak.si.nakare.nonnati.m praapya pavitra aatmina pitaa yama"ngiikaara.m k.rtavaan tasya phala.m praapya yat pa"syatha "s.r.nutha ca tadavar.sat|


aparam ii"svariiyaniruupa.naanusaare.naahuutaa.h santo ye tasmin priiyante sarvvaa.ni militvaa te.saa.m ma"ngala.m saadhayanti, etad vaya.m jaaniima.h|


k.sa.namaatrasthaayi yadetat laghi.s.tha.m du.hkha.m tad atibaahulyenaasmaakam anantakaalasthaayi gari.s.thasukha.m saadhayati,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्