Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 16:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 kintu satyamaya aatmaa yadaa samaagami.syati tadaa sarvva.m satya.m yu.smaan ne.syati, sa svata.h kimapi na vadi.syati kintu yacchro.syati tadeva kathayitvaa bhaavikaaryya.m yu.smaan j naapayi.syati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 किन्तु सत्यमय आत्मा यदा समागमिष्यति तदा सर्व्वं सत्यं युष्मान् नेष्यति, स स्वतः किमपि न वदिष्यति किन्तु यच्छ्रोष्यति तदेव कथयित्वा भाविकार्य्यं युष्मान् ज्ञापयिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 কিন্তু সত্যময আত্মা যদা সমাগমিষ্যতি তদা সৰ্ৱ্ৱং সত্যং যুষ্মান্ নেষ্যতি, স স্ৱতঃ কিমপি ন ৱদিষ্যতি কিন্তু যচ্ছ্ৰোষ্যতি তদেৱ কথযিৎৱা ভাৱিকাৰ্য্যং যুষ্মান্ জ্ঞাপযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 কিন্তু সত্যময আত্মা যদা সমাগমিষ্যতি তদা সর্ৱ্ৱং সত্যং যুষ্মান্ নেষ্যতি, স স্ৱতঃ কিমপি ন ৱদিষ্যতি কিন্তু যচ্ছ্রোষ্যতি তদেৱ কথযিৎৱা ভাৱিকার্য্যং যুষ্মান্ জ্ঞাপযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ကိန္တု သတျမယ အာတ္မာ ယဒါ သမာဂမိၐျတိ တဒါ သရွွံ သတျံ ယုၐ္မာန် နေၐျတိ, သ သွတး ကိမပိ န ဝဒိၐျတိ ကိန္တု ယစ္ဆြောၐျတိ တဒေဝ ကထယိတွာ ဘာဝိကာရျျံ ယုၐ္မာန် ဇ္ဉာပယိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 kintu satyamaya AtmA yadA samAgamiSyati tadA sarvvaM satyaM yuSmAn nESyati, sa svataH kimapi na vadiSyati kintu yacchrOSyati tadEva kathayitvA bhAvikAryyaM yuSmAn jnjApayiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 16:13
32 अन्तरसन्दर्भाः  

yato hetoraha.m svata.h kimapi na kathayaami, ki.m ki.m mayaa kathayitavya.m ki.m samupade.s.tavya nca iti matprerayitaa pitaa maamaaj naapayat|


etajjagato lokaasta.m grahiitu.m na "saknuvanti yataste ta.m naapa"syan naajana.m"sca kintu yuuya.m jaaniitha yato heto.h sa yu.smaakamanta rnivasati yu.smaaka.m madhye sthaasyati ca|


kintvita.h para.m pitraa ya.h sahaayo.arthaat pavitra aatmaa mama naamni prerayi.syati sa sarvva.m "sik.sayitvaa mayoktaa.h samastaa.h kathaa yu.smaan smaarayi.syati|


yii"surakathayad ahameva satyajiivanaruupapatho mayaa na gantaa kopi pitu.h samiipa.m gantu.m na "saknoti|


kintu pitu rnirgata.m ya.m sahaayamarthaat satyamayam aatmaana.m pitu.h samiipaad yu.smaaka.m samiipe pre.sayi.syaami sa aagatya mayi pramaa.na.m daasyati|


yu.smabhya.m kathayitu.m mamaanekaa.h kathaa aasate, taa.h kathaa idaanii.m yuuya.m so.dhu.m na "saknutha;


sa yadapa"syada"s.r.nocca tasminneva saak.sya.m dadaati tathaapi praaya"sa.h ka"scit tasya saak.sya.m na g.rhlaati;


aha.m svapitu.h samiipe yadapa"sya.m tadeva kathayaami tathaa yuuyamapi svapitu.h samiipe yadapa"syata tadeva kurudhve|


aagaabanaamaa te.saameka utthaaya aatmana.h "sik.sayaa sarvvade"se durbhik.sa.m bhavi.syatiiti j naapitavaan; tata.h klaudiyakaisarasyaadhikaare sati tat pratyak.sam abhavat|


kintu mayaa bandhana.m kle"sa"sca bhoktavya iti pavitra aatmaa nagare nagare pramaa.na.m dadaati|


he paula maa bhai.sii.h kaisarasya sammukhe tvayopasthaatavya.m; tavaitaan sa"ngino lokaan ii"svarastubhya.m dattavaan|


yato yaavanto maanavaa.h satyadharmme na vi"svasyaadharmme.na tu.syanti tai.h sarvvai rda.n.dabhaajanai rbhavitavya.m|


kenaapi prakaare.na ko.api yu.smaan na va ncayatu yatastasmaad dinaat puurvva.m dharmmalopenopasyaatavya.m,


puraa ya ii"svaro bhavi.syadvaadibhi.h pit.rlokebhyo naanaasamaye naanaaprakaara.m kathitavaan


ya.h pavitrastasmaad yuuyam abhi.seka.m praaptavantastena sarvvaa.ni jaaniitha|


apara.m yuuya.m tasmaad yam abhi.seka.m praaptavanta.h sa yu.smaasu ti.s.thati tata.h ko.api yad yu.smaan "sik.sayet tad anaava"syaka.m, sa caabhi.seko yu.smaan sarvvaa.ni "sik.sayati satya"sca bhavati na caatathya.h, ata.h sa yu.smaan yadvad a"sik.sayat tadvat tatra sthaasyatha|


vayam ii"svaraat jaataa.h, ii"svara.m yo jaanaati so.asmadvaakyaani g.rhlaati ya"sce"svaraat jaato nahi so.asmadvaakyaani na g.rhlaati; anena vaya.m satyaatmaana.m bhraamakaatmaana nca paricinuma.h|


so.abhi.siktastraataa yii"sustoyarudhiraabhyaam aagata.h kevala.m toyena nahi kintu toyarudhiraabhyaam, aatmaa ca saak.sii bhavati yata aatmaa satyataasvaruupa.h|


yat prakaa"sita.m vaakyam ii"svara.h svadaasaanaa.m nika.ta.m "siighramupasthaasyantiinaa.m gha.tanaanaa.m dar"sanaartha.m yii"sukhrii.s.te samarpitavaan tat sa sviiyaduuta.m pre.sya nijasevaka.m yohana.m j naapitavaan|


ato yad bhavati yacceta.h para.m bhavi.syati tvayaa d.r.s.ta.m tat sarvva.m likhyataa.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्