Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 16:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 etajjagato.adhipati rda.n.daaj naa.m praapnoti tasmaad da.n.de prabodha.m janayi.syati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 एतज्जगतोऽधिपति र्दण्डाज्ञां प्राप्नोति तस्माद् दण्डे प्रबोधं जनयिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 এতজ্জগতোঽধিপতি ৰ্দণ্ডাজ্ঞাং প্ৰাপ্নোতি তস্মাদ্ দণ্ডে প্ৰবোধং জনযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 এতজ্জগতোঽধিপতি র্দণ্ডাজ্ঞাং প্রাপ্নোতি তস্মাদ্ দণ্ডে প্রবোধং জনযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ဧတဇ္ဇဂတော'ဓိပတိ ရ္ဒဏ္ဍာဇ္ဉာံ ပြာပ္နောတိ တသ္မာဒ် ဒဏ္ဍေ ပြဗောဓံ ဇနယိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 EtajjagatO'dhipati rdaNPAjnjAM prApnOti tasmAd daNPE prabOdhaM janayiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 16:11
34 अन्तरसन्दर्भाः  

kenaapi na virodha.m sa vivaada nca kari.syati| na ca raajapathe tena vacana.m "sraavayi.syate|


kintvaha.m yu.smaan vadaami, manujaa yaavantyaalasyavacaa.msi vadanti, vicaaradine taduttaramava"sya.m daatavya.m,


tadaanii.m sa taan jagaada, vidyutamiva svargaat patanta.m "saitaanam adar"sam|


adhunaa jagatosya vicaara: sampatsyate, adhunaasya jagata: patii raajyaat cyo.syati|


ita.h para.m yu.smaabhi.h saha mama bahava aalaapaa na bhavi.syanti yata.h kaara.naad etasya jagata.h patiraagacchati kintu mayaa saha tasya kopi sambandho naasti|


yu.smabhya.m kathayitu.m mamaanekaa.h kathaa aasate, taa.h kathaa idaanii.m yuuya.m so.dhu.m na "saknutha;


jiivitam.rtobhayalokaanaa.m vicaara.m karttum ii"svaro ya.m niyuktavaan sa eva sa jana.h, imaa.m kathaa.m pracaarayitu.m tasmin pramaa.na.m daatu nca so.asmaan aaj naapayat|


paulena nyaayasya parimitabhogasya caramavicaarasya ca kathaayaa.m kathitaayaa.m satyaa.m phiilik.sa.h kampamaana.h san vyaaharad idaanii.m yaahi, aham avakaa"sa.m praapya tvaam aahuusyaami|


yathaa te mayi vi"svasya pavitriik.rtaanaa.m madhye bhaaga.m praapnuvanti tadabhipraaye.na te.saa.m j naanacak.suu.m.si prasannaani karttu.m tathaandhakaaraad diipti.m prati "saitaanaadhikaaraacca ii"svara.m prati matii.h paraavarttayitu.m te.saa.m samiipa.m tvaa.m pre.syaami|


adhikantu "saantidaayaka ii"svara.h "saitaanam avilamba.m yu.smaaka.m padaanaam adho marddi.syati| asmaaka.m prabhu ryii"sukhrii.s.to yu.smaasu prasaada.m kriyaat| iti|


yasmin dine mayaa prakaa"sitasya susa.mvaadasyaanusaaraad ii"svaro yii"sukhrii.s.tena maanu.saa.naam anta.hkara.naanaa.m guu.dhaabhipraayaan dh.rtvaa vicaarayi.syati tasmin vicaaradine tat prakaa"si.syate|


ata upayuktasamayaat puurvvam arthata.h prabhoraagamanaat puurvva.m yu.smaabhi rvicaaro na kriyataa.m| prabhuraagatya timire.na pracchannaani sarvvaa.ni diipayi.syati manasaa.m mantra.naa"sca prakaa"sayi.syati tasmin samaya ii"svaraad ekaikasya pra"sa.msaa bhavi.syati|


yata ii"svarasya pratimuurtti rya.h khrii.s.tastasya tejasa.h susa.mvaadasya prabhaa yat taan na diipayet tadartham iha lokasya devo.avi"svaasinaa.m j naananayanam andhiik.rtavaan etasyodaahara.na.m te bhavanti|


arthata.h saampratam aaj naala"nghiva.m"se.su karmmakaari.nam aatmaanam anvavrajata|


ki nca tena raajatvakartt.rtvapadaani nistejaa.msi k.rtvaa paraajitaan ripuuniva pragalbhatayaa sarvve.saa.m d.r.s.tigocare hrepitavaan|


te.saam apatyaanaa.m rudhirapalalavi"si.s.tatvaat so.api tadvat tadvi"si.s.to.abhuut tasyaabhipraayo.aya.m yat sa m.rtyubalaadhikaari.na.m "sayataana.m m.rtyunaa balahiina.m kuryyaat


anantakaalasthaayivicaaraaj naa caitai.h punarbhittimuula.m na sthaapayanta.h khrii.s.tavi.sayaka.m prathamopade"sa.m pa"scaatk.rtya siddhi.m yaavad agrasaraa bhavaama|


apara.m yathaa maanu.sasyaikak.rtvo mara.na.m tat pa"scaad vicaaro niruupito.asti,


kintvadhunaa varttamaane aakaa"sabhuuma.n.dale tenaiva vaakyena vahnyartha.m gupte vicaaradina.m du.s.tamaanavaanaa.m vinaa"sa nca yaavad rak.syate|


ya.h paapaacaara.m karoti sa "sayataanaat jaato yata.h "sayataana aadita.h paapaacaarii "sayataanasya karmma.naa.m lopaarthameve"svarasya putra.h praakaa"sata|


pa"syata sa meghairaagacchati tenaikaikasya cak.susta.m drak.syati ye ca ta.m viddhavantaste .api ta.m viloki.syante tasya k.rte p.rthiviisthaa.h sarvve va.m"saa vilapi.syanti| satyam aamen|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्