Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 15:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 yadi yuuya.m jagato lokaa abhavi.syata tarhi jagato lokaa yu.smaan aatmiiyaan buddhvaapre.syanta; kintu yuuya.m jagato lokaa na bhavatha, aha.m yu.smaan asmaajjagato.arocayam etasmaat kaara.naajjagato lokaa yu.smaan .rtiiyante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 यदि यूयं जगतो लोका अभविष्यत तर्हि जगतो लोका युष्मान् आत्मीयान् बुद्ध्वाप्रेष्यन्त; किन्तु यूयं जगतो लोका न भवथ, अहं युष्मान् अस्माज्जगतोऽरोचयम् एतस्मात् कारणाज्जगतो लोका युष्मान् ऋतीयन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 যদি যূযং জগতো লোকা অভৱিষ্যত তৰ্হি জগতো লোকা যুষ্মান্ আত্মীযান্ বুদ্ধ্ৱাপ্ৰেষ্যন্ত; কিন্তু যূযং জগতো লোকা ন ভৱথ, অহং যুষ্মান্ অস্মাজ্জগতোঽৰোচযম্ এতস্মাৎ কাৰণাজ্জগতো লোকা যুষ্মান্ ঋতীযন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 যদি যূযং জগতো লোকা অভৱিষ্যত তর্হি জগতো লোকা যুষ্মান্ আত্মীযান্ বুদ্ধ্ৱাপ্রেষ্যন্ত; কিন্তু যূযং জগতো লোকা ন ভৱথ, অহং যুষ্মান্ অস্মাজ্জগতোঽরোচযম্ এতস্মাৎ কারণাজ্জগতো লোকা যুষ্মান্ ঋতীযন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ယဒိ ယူယံ ဇဂတော လောကာ အဘဝိၐျတ တရှိ ဇဂတော လောကာ ယုၐ္မာန် အာတ္မီယာန် ဗုဒ္ဓွာပြေၐျန္တ; ကိန္တု ယူယံ ဇဂတော လောကာ န ဘဝထ, အဟံ ယုၐ္မာန် အသ္မာဇ္ဇဂတော'ရောစယမ် ဧတသ္မာတ် ကာရဏာဇ္ဇဂတော လောကာ ယုၐ္မာန် ၒတီယန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 yadi yUyaM jagatO lOkA abhaviSyata tarhi jagatO lOkA yuSmAn AtmIyAn buddhvAprESyanta; kintu yUyaM jagatO lOkA na bhavatha, ahaM yuSmAn asmAjjagatO'rOcayam EtasmAt kAraNAjjagatO lOkA yuSmAn RtIyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 15:19
19 अन्तरसन्दर्भाः  

mannamaheto.h sarvve janaa yu.smaan .rृtiiyi.syante, kintu ya.h "se.sa.m yaavad dhairyya.m gh.rtvaa sthaasyati, sa traayi.syate|


tadaanii.m lokaa du.hkha.m bhojayitu.m yu.smaan parakare.su samarpayi.syanti hani.syanti ca, tathaa mama naamakaara.naad yuuya.m sarvvade"siiyamanujaanaa.m samiipe gh.r.naarhaa bhavi.syatha|


ye janaa yu.smaasu priiyante kevala.m te.su priiyamaa.ne.su yu.smaaka.m ki.m phala.m? paapilokaa api sve.su priiyamaa.ne.su priiyante|


sarvve.su yu.smaasu kathaamimaa.m kathayaami iti na, ye mama manoniitaastaanaha.m jaanaami, kintu mama bhak.syaa.ni yo bhu"nkte matpraa.napraatikuulyata.h| utthaapayati paadasya muula.m sa e.sa maanava.h|yadetad dharmmapustakasya vacana.m tadanusaare.naava"sya.m gha.ti.syate|


yuuya.m maa.m rocitavanta iti na, kintvahameva yu.smaan rocitavaan yuuya.m gatvaa yathaa phalaanyutpaadayatha taani phalaani caak.sayaa.ni bhavanti, tadartha.m yu.smaan nyajunaja.m tasmaan mama naama procya pitara.m yat ki ncid yaaci.syadhve tadeva sa yu.smabhya.m daasyati|


tadaa yii"suravadat kimaha.m yu.smaaka.m dvaada"sajanaan manoniitaan na k.rtavaan? kintu yu.smaaka.m madhyepi ka"scideko vighnakaarii vidyate|


he vyabhicaari.no vyabhicaari.nya"sca, sa.msaarasya yat maitrya.m tad ii"svarasya "saatravamiti yuuya.m ki.m na jaaniitha? ata eva ya.h ka"scit sa.msaarasya mitra.m bhavitum abhila.sati sa eve"svarasya "satru rbhavati|


aayu.so ya.h samayo vyatiitastasmin yu.smaabhi ryad devapuujakaanaam icchaasaadhana.m kaamakutsitaabhilaa.samadyapaanara"ngarasamattataagh.r.naarhadevapuujaacara.na ncaakaari tena baahulya.m|


paapaatmato jaato ya.h kaabil svabhraatara.m hatavaan tatsad.r"sairasmaabhi rna bhavitavya.m| sa kasmaat kaara.naat ta.m hatavaan? tasya karmmaa.ni du.s.taani tadbhraatu"sca karmmaa.ni dharmmaa.nyaasan iti kaara.naat|


tato naago yo.site kruddhvaa tadva.m"sasyaava"si.s.talokairarthato ya ii"svarasyaaj naa.h paalayanti yii"so.h saak.sya.m dhaarayanti ca tai.h saha yoddhu.m nirgatavaan|


apara.m sa mahaanaago .arthato diyaavala.h (apavaadaka.h) "sayataana"sca (vipak.sa.h) iti naamnaa vikhyaato ya.h puraatana.h sarpa.h k.rtsna.m naraloka.m bhraamayati sa p.rthivyaa.m nipaatitastena saarddha.m tasya duutaa api tatra nipaatitaa.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्