Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 15:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 jagato lokai ryu.smaasu .rtiiyite.su te puurvva.m maamevaarttiiyanta iti yuuya.m jaaniitha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 जगतो लोकै र्युष्मासु ऋतीयितेषु ते पूर्व्वं मामेवार्त्तीयन्त इति यूयं जानीथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 জগতো লোকৈ ৰ্যুষ্মাসু ঋতীযিতেষু তে পূৰ্ৱ্ৱং মামেৱাৰ্ত্তীযন্ত ইতি যূযং জানীথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 জগতো লোকৈ র্যুষ্মাসু ঋতীযিতেষু তে পূর্ৱ্ৱং মামেৱার্ত্তীযন্ত ইতি যূযং জানীথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ဇဂတော လောကဲ ရျုၐ္မာသု ၒတီယိတေၐု တေ ပူရွွံ မာမေဝါရ္တ္တီယန္တ ဣတိ ယူယံ ဇာနီထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 jagatO lOkai ryuSmAsu RtIyitESu tE pUrvvaM mAmEvArttIyanta iti yUyaM jAnItha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 15:18
22 अन्तरसन्दर्भाः  

mannamaheto.h sarvve janaa yu.smaan .rृtiiyi.syante, kintu ya.h "se.sa.m yaavad dhairyya.m gh.rtvaa sthaasyati, sa traayi.syate|


tadaanii.m lokaa du.hkha.m bhojayitu.m yu.smaan parakare.su samarpayi.syanti hani.syanti ca, tathaa mama naamakaara.naad yuuya.m sarvvade"siiyamanujaanaa.m samiipe gh.r.naarhaa bhavi.syatha|


yadaa manujaa mama naamak.rte yu.smaan nindanti taa.dayanti m.r.saa naanaadurvvaakyaani vadanti ca, tadaa yuya.m dhanyaa.h|


mama naamaheto.h sarvve.saa.m savidhe yuuya.m jugupsitaa bhavi.syatha, kintu ya.h ka"scit "se.saparyyanta.m dhairyyam aalambi.syate saeva paritraasyate|


yadaa lokaa manu.syasuuno rnaamaheto ryu.smaan .rृtiiyi.syante p.rthak k.rtvaa nindi.syanti, adhamaaniva yu.smaan svasamiipaad duuriikari.syanti ca tadaa yuuya.m dhanyaa.h|


yu.smaaka.m yathaa vaadhaa na jaayate tadartha.m yu.smaan etaani sarvvavaakyaani vyaahara.m|


yathaa mayaa yu.smaaka.m "saanti rjaayate tadartham etaa.h kathaa yu.smabhyam acakatha.m; asmin jagati yu.smaaka.m kle"so gha.ti.syate kintvak.sobhaa bhavata yato mayaa jagajjita.m|


ya.h kukarmma karoti tasyaacaarasya d.r.s.tatvaat sa jyotir.rrtiiyitvaa tannika.ta.m naayaati;


jagato lokaa yu.smaan .rtiiyitu.m na "sakruvanti kintu maameva .rtiiyante yataste.saa.m karmaa.ni du.s.taani tatra saak.syamidam aha.m dadaami|


bahudu.hkhaani bhuktvaapii"svararaajya.m prave.s.tavyam iti kaara.naad dharmmamaarge sthaatu.m vinaya.m k.rtvaa "si.syaga.nasya mana.hsthairyyam akurutaa.m|


ya"scaasmaaka.m vi"svaasasyaagresara.h siddhikarttaa caasti ta.m yii"su.m viik.saamahai yata.h sa svasammukhasthitaanandasya praaptyartham apamaana.m tucchiik.rtya kru"sasya yaatanaa.m so.dhavaan ii"svariiyasi.mhaasanasya dak.si.napaar"sve samupavi.s.tavaa.m"sca|


he vyabhicaari.no vyabhicaari.nya"sca, sa.msaarasya yat maitrya.m tad ii"svarasya "saatravamiti yuuya.m ki.m na jaaniitha? ata eva ya.h ka"scit sa.msaarasya mitra.m bhavitum abhila.sati sa eve"svarasya "satru rbhavati|


pa"syata vayam ii"svarasya santaanaa iti naamnaakhyaamahe, etena pitaasmabhya.m kiid.rk mahaaprema pradattavaan, kintu sa.msaarasta.m naajaanaat tatkaara.naadasmaan api na jaanaati|


he mama bhraatara.h, sa.msaaro yadi yu.smaan dve.s.ti tarhi tad aa"scaryya.m na manyadhva.m|


tasmin e.saa pratyaa"saa yasya kasyacid bhavati sa sva.m tathaa pavitra.m karoti yathaa sa pavitro .asti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्