Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 14:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

22 tadaa ii.skariyotiiyaad anyo yihuudaastamavadat, he prabho bhavaan jagato lokaanaa.m sannidhau prakaa"sito na bhuutvaasmaaka.m sannidhau kuta.h prakaa"sito bhavi.syati?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 तदा ईष्करियोतीयाद् अन्यो यिहूदास्तमवदत्, हे प्रभो भवान् जगतो लोकानां सन्निधौ प्रकाशितो न भूत्वास्माकं सन्निधौ कुतः प्रकाशितो भविष्यति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 তদা ঈষ্কৰিযোতীযাদ্ অন্যো যিহূদাস্তমৱদৎ, হে প্ৰভো ভৱান্ জগতো লোকানাং সন্নিধৌ প্ৰকাশিতো ন ভূৎৱাস্মাকং সন্নিধৌ কুতঃ প্ৰকাশিতো ভৱিষ্যতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 তদা ঈষ্করিযোতীযাদ্ অন্যো যিহূদাস্তমৱদৎ, হে প্রভো ভৱান্ জগতো লোকানাং সন্নিধৌ প্রকাশিতো ন ভূৎৱাস্মাকং সন্নিধৌ কুতঃ প্রকাশিতো ভৱিষ্যতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တဒါ ဤၐ္ကရိယောတီယာဒ် အနျော ယိဟူဒါသ္တမဝဒတ်, ဟေ ပြဘော ဘဝါန် ဇဂတော လောကာနာံ သန္နိဓော် ပြကာၑိတော န ဘူတွာသ္မာကံ သန္နိဓော် ကုတး ပြကာၑိတော ဘဝိၐျတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tadA ISkariyOtIyAd anyO yihUdAstamavadat, hE prabhO bhavAn jagatO lOkAnAM sannidhau prakAzitO na bhUtvAsmAkaM sannidhau kutaH prakAzitO bhaviSyati?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 14:22
12 अन्तरसन्दर्भाः  

tasya sahajo yohan; philip barthalamay thomaa.h karasa.mgraahii mathi.h, aalpheyaputro yaakuub,


mathii thomaa ca aalphiiyaputro yaakuub thaddiiya.h kinaaniiya.h "simon yasta.m parahaste.svarpayi.syati sa ii.skariyotiiyayihuudaa"sca|


ca yaakuubo bhraataa yihuudaa"sca ta.m ya.h parakare.su samarpayi.syati sa ii.skariiyotiiyayihuudaa"scaitaan dvaada"sa janaan manoniitaan k.rtvaa sa jagraaha tathaa prerita iti te.saa.m naama cakaara|


tato nikadiima.h pratyavocat manujo v.rddho bhuutvaa katha.m jani.syate? sa ki.m puna rmaat.rrja.thara.m pravi"sya janitu.m "saknoti?


tadaa nikadiima.h p.r.s.tavaan etat katha.m bhavitu.m "saknoti?


tadaa saa siimantinii bhaa.sitavati, he maheccha prahirgambhiiro bhavato niirottolanapaatra.m naastii ca tasmaat tadam.rta.m kiilaala.m kuta.h praapsyasi?


tasmaad yihuudiiyaa.h paraspara.m vivadamaanaa vakttumaarebhire e.sa bhojanaartha.m sviiya.m palala.m katham asmabhya.m daasyati?


tadettha.m "srutvaa tasya "si.syaa.naam aneke parasparam akathayan ida.m gaa.dha.m vaakya.m vaakyamiid.r"sa.m ka.h "srotu.m "sakruyaat?


nagara.m pravi"sya pitaro yaakuub yohan aandriya.h philipa.h thomaa barthajamayo mathiraalphiiyaputro yaakuub udyogaaी "simon yaakuubo bhraataa yihuudaa ete sarvve yatra sthaane pravasanti tasmin uparitanaprako.s.the praavi"san|


yii"sukhrii.s.tasya daaso yaakuubo bhraataa yihuudaastaatene"svare.na pavitriik.rtaan yii"sukhrii.s.tena rak.sitaa.m"scaahuutaan lokaan prati patra.m likhati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्