Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 14:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 ataeva pitaryyaha.m ti.s.thaami pitaa ca mayi ti.s.thati mamaasyaa.m kathaayaa.m pratyaya.m kuruta, no cet karmmaheto.h pratyaya.m kuruta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 अतएव पितर्य्यहं तिष्ठामि पिता च मयि तिष्ठति ममास्यां कथायां प्रत्ययं कुरुत, नो चेत् कर्म्महेतोः प्रत्ययं कुरुत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অতএৱ পিতৰ্য্যহং তিষ্ঠামি পিতা চ মযি তিষ্ঠতি মমাস্যাং কথাযাং প্ৰত্যযং কুৰুত, নো চেৎ কৰ্ম্মহেতোঃ প্ৰত্যযং কুৰুত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অতএৱ পিতর্য্যহং তিষ্ঠামি পিতা চ মযি তিষ্ঠতি মমাস্যাং কথাযাং প্রত্যযং কুরুত, নো চেৎ কর্ম্মহেতোঃ প্রত্যযং কুরুত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အတဧဝ ပိတရျျဟံ တိၐ္ဌာမိ ပိတာ စ မယိ တိၐ္ဌတိ မမာသျာံ ကထာယာံ ပြတျယံ ကုရုတ, နော စေတ် ကရ္မ္မဟေတေား ပြတျယံ ကုရုတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 ataEva pitaryyahaM tiSThAmi pitA ca mayi tiSThati mamAsyAM kathAyAM pratyayaM kuruta, nO cEt karmmahEtOH pratyayaM kuruta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 14:11
11 अन्तरसन्दर्भाः  

tadaa yii"su.h pratyavadad aham acakatha.m kintu yuuya.m na pratiitha, nijapitu rnaamnaa yaa.m yaa.m kriyaa.m karomi saa kriyaiva mama saak.sisvaruupaa|


yii"su.h kathitavaan pitu.h sakaa"saad bahuunyuttamakarmmaa.ni yu.smaaka.m praakaa"saya.m te.saa.m kasya karmma.na.h kaara.naan maa.m paa.saa.nairaahantum udyataa.h stha?


kintu yadi karomi tarhi mayi yu.smaabhi.h pratyaye na k.rte.api kaaryye pratyaya.h kriyataa.m, tato mayi pitaastiiti pitaryyaham asmiiti ca k.saatvaa vi"svasi.syatha|


aha.m pitari ti.s.thaami pitaa mayi ti.s.thatiiti ki.m tva.m na pratya.si? aha.m yadvaakya.m vadaami tat svato na vadaami kintu ya.h pitaa mayi viraajate sa eva sarvvakarmmaa.ni karaati|


pitaryyahamasmi mayi ca yuuya.m stha, tathaaha.m yu.smaasvasmi tadapi tadaa j naasyatha|


kintu tatpramaa.naadapi mama gurutara.m pramaa.na.m vidyate pitaa maa.m pre.sya yadyat karmma samaapayitu.m "sakttimadadaat mayaa k.rta.m tattat karmma madarthe pramaa.na.m dadaati|


ato he israayelva.m"siiyalokaa.h sarvve kathaayaametasyaam mano nidhaddhva.m naasaratiiyo yii"surii"svarasya manoniita.h pumaan etad ii"svarastatk.rtairaa"scaryyaadbhutakarmmabhi rlak.sa.nai"sca yu.smaaka.m saak.saadeva pratipaaditavaan iti yuuya.m jaaniitha|


apara.m lak.sa.nairadbhutakarmmabhi rvividha"saktiprakaa"sena nijecchaata.h pavitrasyaatmano vibhaagena ca yad ii"svare.na pramaa.niik.rtam abhuut|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्