Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 13:29 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

29 kintu yihuudaa.h samiipe mudraasampu.takasthite.h kecid ittham abudhyanta paarvva.naasaadanaartha.m kimapi dravya.m kretu.m vaa daridrebhya.h ki ncid vitaritu.m kathitavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 किन्तु यिहूदाः समीपे मुद्रासम्पुटकस्थितेः केचिद् इत्थम् अबुध्यन्त पार्व्वणासादनार्थं किमपि द्रव्यं क्रेतुं वा दरिद्रेभ्यः किञ्चिद् वितरितुं कथितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 কিন্তু যিহূদাঃ সমীপে মুদ্ৰাসম্পুটকস্থিতেঃ কেচিদ্ ইত্থম্ অবুধ্যন্ত পাৰ্ৱ্ৱণাসাদনাৰ্থং কিমপি দ্ৰৱ্যং ক্ৰেতুং ৱা দৰিদ্ৰেভ্যঃ কিঞ্চিদ্ ৱিতৰিতুং কথিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 কিন্তু যিহূদাঃ সমীপে মুদ্রাসম্পুটকস্থিতেঃ কেচিদ্ ইত্থম্ অবুধ্যন্ত পার্ৱ্ৱণাসাদনার্থং কিমপি দ্রৱ্যং ক্রেতুং ৱা দরিদ্রেভ্যঃ কিঞ্চিদ্ ৱিতরিতুং কথিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ကိန္တု ယိဟူဒါး သမီပေ မုဒြာသမ္ပုဋကသ္ထိတေး ကေစိဒ် ဣတ္ထမ် အဗုဓျန္တ ပါရွွဏာသာဒနာရ္ထံ ကိမပိ ဒြဝျံ ကြေတုံ ဝါ ဒရိဒြေဘျး ကိဉ္စိဒ် ဝိတရိတုံ ကထိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 kintu yihUdAH samIpE mudrAsampuTakasthitEH kEcid ittham abudhyanta pArvvaNAsAdanArthaM kimapi dravyaM krEtuM vA daridrEbhyaH kinjcid vitarituM kathitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 13:29
6 अन्तरसन्दर्भाः  

nistaarotsavasya ki ncitkaalaat puurvva.m p.rthivyaa.h pitu.h samiipagamanasya samaya.h sannikar.sobhuud iti j naatvaa yii"suraaprathamaad ye.su jagatpravaasi.svaatmiiyaloke.sa prema karoti sma te.su "se.sa.m yaavat prema k.rtavaan|


kintu sa yenaa"sayena taa.m kathaamakathaayat tam upavi.s.talokaanaa.m kopi naabudhyata;


kevala.m daridraa yuvaabhyaa.m smara.niiyaa iti| atastadeva karttum aha.m yate sma|


cora.h puna"scairyya.m na karotu kintu diinaaya daane saamarthya.m yajjaayate tadartha.m svakaraabhyaa.m sadv.rttyaa pari"srama.m karotu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्