Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 13:26 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

26 tato yii"su.h pratyavadad ekakha.n.da.m puupa.m majjayitvaa yasmai daasyaami saeva sa.h; pa"scaat puupakha.n.dameka.m majjayitvaa "simona.h putraaya ii.skariyotiiyaaya yihuudai dattavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 ततो यीशुः प्रत्यवदद् एकखण्डं पूपं मज्जयित्वा यस्मै दास्यामि सएव सः; पश्चात् पूपखण्डमेकं मज्जयित्वा शिमोनः पुत्राय ईष्करियोतीयाय यिहूदै दत्तवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 ততো যীশুঃ প্ৰত্যৱদদ্ একখণ্ডং পূপং মজ্জযিৎৱা যস্মৈ দাস্যামি সএৱ সঃ; পশ্চাৎ পূপখণ্ডমেকং মজ্জযিৎৱা শিমোনঃ পুত্ৰায ঈষ্কৰিযোতীযায যিহূদৈ দত্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 ততো যীশুঃ প্রত্যৱদদ্ একখণ্ডং পূপং মজ্জযিৎৱা যস্মৈ দাস্যামি সএৱ সঃ; পশ্চাৎ পূপখণ্ডমেকং মজ্জযিৎৱা শিমোনঃ পুত্রায ঈষ্করিযোতীযায যিহূদৈ দত্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 တတော ယီၑုး ပြတျဝဒဒ် ဧကခဏ္ဍံ ပူပံ မဇ္ဇယိတွာ ယသ္မဲ ဒါသျာမိ သဧဝ သး; ပၑ္စာတ် ပူပခဏ္ဍမေကံ မဇ္ဇယိတွာ ၑိမောနး ပုတြာယ ဤၐ္ကရိယောတီယာယ ယိဟူဒဲ ဒတ္တဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 tatO yIzuH pratyavadad EkakhaNPaM pUpaM majjayitvA yasmai dAsyAmi saEva saH; pazcAt pUpakhaNPamEkaM majjayitvA zimOnaH putrAya ISkariyOtIyAya yihUdai dattavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 13:26
8 अन्तरसन्दर्भाः  

kinaaniiya.h "simon, ya ii.skariyotiiyayihuudaa.h khrii.s.ta.m parakare.arpayat|


tato dvaada"sa"si.syaa.naam ii.skariyotiiyayihuudaanaamaka eka.h "si.sya.h pradhaanayaajakaanaamantika.m gatvaa kathitavaan,


tata.h sa jagaada, mayaa saaka.m yo jano bhojanapaatre kara.m sa.mk.sipati, sa eva maa.m parakare.su samarpayi.syati|


pa"syata yo maa.m parakare.su samarpayi.syati sa mayaa saha bhojanaasana upavi"sati|


tadaa puupakha.n.dagraha.naat para.m sa tuur.na.m bahiragacchat; raatri"sca samupasyitaa|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्